________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ सुहासुहे वा कम्हिइ पुच्छिज्जह दिव्वमुवयोगो = दिव्योपयोग इति गाथार्थः॥६७॥ एवं एसो सत्तावीसविहो पिंडो, इदाणिं संजोगमीसपिंडं भण्णति
अह मीसओ तु पिंडो एतेसिं चिय णवण्ह पिंडाणं।
दुगसंजोगादीओ णेयव्वो जाव चरिमो त्ति॥६८॥ अह मीसओ तु गाहा। व्याख्या- अथ मीसओ तु पिंडो किं विसिट्ठो ? एतेसिं चिय णवण्हं पिंडाणं किं ? दुगसंयोगादीओ, तं जहा-धुढविक्काओ आउक्काओ य तहा पुंढविक्काओ तेउक्काओ य इत्यादि, ‘णेयव्वो जाव चंरिमो'त्ति जहासंभवं जाव पच्छिमो त्ति गाथार्थः॥६८॥ एयस्स चेव उदाहरणाणि भण्णंति- सोवीर-गोरसा-ऽऽसव-वेसण-भेसज-णेह-साग-फले।
पोग्गल-लोण-गुलोदण णेगा पिंडा उ संजोगे॥६९॥ दारं॥ सोवीर-गोरस० गाहा। व्याख्या- सोवीर-चउत्थरसियं, तं पुण आउक्काय-तेउक्काय-वणस्सतिकायादिमीसपिंडो, गोरस- तक्कादी, सो पुण आउक्काय-तसकायादिमीसो, आसवो = मज्जविसेसो, सो पुण आउक्काय-तेउक्काय-वणस्सतिकायादिमीसो, वेसणं- जीरा-लोणादी, सो पुण वणस्सइकायपुढविक्कायादिमीसो, भेसजं जोग्गाहारादी, सो पुण आउ-वणस्सति-पुढवादिमीसो, णेहो- घय-वसादी, सो पुण तेउक्काय-तसकायादिमीसो, सागो वणस्सति-पुढवि-आउ-तसकायादिमीसो, फले वि सिद्धे एवं चेव, पोग्गले वि एवं चेव, लोणे आउक्काय-पुढवादिमीसो, गुलोदणेसु वि एवं विभासेजा। एवं णेगा पिंडा तु संजोगे त्ति गाथार्थः॥६९॥ उक्तो द्रव्यपिण्डः। साम्प्रतं क्षेत्र-कालपिण्डावभिधित्सुराह
तिण्णि उ पेदस-समया ठाण-ठिती उ दविए तदादेसा।
चउ-पंचमपिंडाणं जत्थ जदा तप्परूवणया॥७०॥ तिण्णि उ पदेससमया गाहा। व्याख्या- 'तिण्णि उ पदेस-समय'त्ति 'तिण्णि'त्ति संखा, तुसद्दो विसेसणे, ति-चउरमादीण आरतो ते वि परोप्परसंबद्धा ण विप्पगिढे त्ति विसेसेति। पदेसा = आगासपदेसा, समया = पगिट्ठा कालविसेसा, तिण्णेव एते अण्णोण्णाबाधाए खेत्त-कालपिंडा।
तहा 'ट्ठाणहिती तु दविए तदादेस'त्ति ठाणं तिसु पदेसेसु, तहा द्विती तु तिण्णि समया, दविएजंमि पोग्गलदव्वे, 'तदादेस'त्ति खेत्त-कालादेसेण, तं द्वाणट्ठितिपज्जायविसिटुं दव्वं पडुच्च 'चउ(टि०) १. कम्हि पि पु० जि१। किंमिति पु० जि०॥ २. सतिविहो जि० जि१॥ ३. णायव्वो जे२ खं० विना।। ४. णायव्वो जि१ ॥ ५. जाव अपच्छि० ला०।। (विटि०) *. हरिभद्रसूरिमते 'पच्छिमो' इति पाठो भाति॥