SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ॥ सवृत्तिपिण्डनियुक्तिः ॥ वाउक्काओ तिविहो सचित्तो मीसओ य अच्चित्तो। सचित्तो पुण दुविहो निच्छय ववहारिओ चेव॥४९॥ वाउक्काओ गाधा पूर्ववद् व्याख्येया, णवरं वायुकायेण णाणत्तं ॥४९॥ सवलय-घण-तणुवाया अतिहिम-अइदुद्दिणेसु णेच्छइओ। ववहार पाइणादी अक्कंतादी उ अच्चित्तो॥५०॥ सवलय गाहा। व्याख्या-सवलय-घण-तणुवाता किल सव्वे चेव वाता अतिहिमअतिदुद्दिणेसु सत्सु णेच्छइयो णिच्छयसचित्तो त्ति वुत्तं भवति। ‘ववहार पाइणाति' त्ति पादीणवातादि ववहारसचित्तो, अकंतादी य अचित्तो त्ति गाथार्थः॥५०॥ तत्र यदुक्तं 'अक्कंतादी य अचित्तो'त्ति तं वक्खाणेति __ अक्कंत-धंत-घाणे देहाणुगते य पीलियादिसु। अच्चित्तवाउक्काओ भणिओ कम्मट्टमहणेहिं॥५१॥ अक्कंत-धंत० गाहा। व्याख्या- अचित्तो पंचविहो अक्कंते, धंते, घाणे, सरीराणुगते पीलियादिसु च। आदिसद्दाओ दइयादिपरिग्गहो। सेसं कंठं॥५१॥ हत्थसयमेगगं ता दइओ अच्चित्तो बीयए मीसो। तइयंमि उ सच्चित्तो बत्थी पुण पोरिसि-दिणेसु॥५२॥ हत्थसदमेगगं ता गाधा। व्याख्या- दयितो वायपूरितो हत्थसतमग्गणाए एगं दो तिण्णि पडुच्च जहासंखं अचित्तो, मीसो सच्चित्तो य, अहवा एक्कहिं चेव हत्थसते गमणागमणेणं तक्खणं धंते वि अचित्तो मीसो सचित्तो (य) भवति। 'बत्थी पुण पोरिसि-दिणेसु'त्ति एत्थ मग्गणा पोरिसिदिणेहिं। कालो तिविहो वासारत्तो, हेमंतो गिम्हो। सो समासतो दुविहो- गिद्धो रुक्खो य। जो णिद्धो सो तिविहो- एगंतणिद्धो मज्झिमो जहण्णो य। जो रुक्खो सो वि एगंतरुक्खो, मज्झिमो जहण्णो य। एगंतणिद्धे काले एगाए पोरिसीए अचित्तो, बितियाए मीसो, ततियाए सचित्तो। मज्झे दोहिं अचित्तो, ततियाए मीसो, चउत्थीए सचित्तो। जहण्णे तिहिं अचित्तो, चउत्थीए मीसो, पंचमाए सचित्तो। एवं रुक्खे वि णवरं दिवसेहिं कायव्वो त्ति गाथार्थः॥५२॥ णिद्धेयरो य कालो एगंतसिणिद्ध मज्झिम जहण्णो। लुक्खो वि होइ तिविहो जहण्ण मज्झो य उक्कोसो॥५३॥ (टि०) १. य जे४ भां० विना। २. किल सव्वे चेव तहा अति० जि० जि१। किल सव्वे वाआ अति० ला०। अस्माभिः सन्दर्भानुसारेण सम्यक्पाठो योजितः॥ ३. ०णेसु य सत्सु जि० जि१। ४. व्यादिसु य अच्चि० खं० वा१॥ ५. अच्चित्तो पंचविहो भणिओ खं०॥ ६. बितियए जे१ को०। बीयओ वा१॥ ७. व्यव्वं ति ला०॥ (वि०टि०).. वाता निच्छयउ तहा अण्णे किल इति ला० टि०॥ *. प्राचीनो करादि-हिमादिरहितोऽपि इति ला० टि०॥ V. सकर्दमादावाक्रान्ते सति यो निर्गच्छति स इति ला० टि०॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy