SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ८ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ तेण पामा - -पसुत्ति-वातघातादि कज्जति । एवमादिसु कज्जेसु अचित्तस्स उ गहणं कायव्वं । तहा पयोयणं तेणिमं वक्खमाणलक्खणं च अण्णं वित्ति गाथार्थः॥२१॥ ठाण - णिसीद - तुयट्टण उच्चारादीण चेव उस्सग्गो । घट्टग - डगलग-लेवो एमादि पओयणं बहुहा ॥ २२ ॥ ट्ठाणणिसीय० गाधा। व्याख्या- ठाणं = उद्धट्ठाणं, णिसीयणं = उवविसणं, तुयट्टणं = सयणं, तहा उच्चार पासवणं खेल-सिंघाण जल्लाण चेव उस्सग्गो = परित्यागः, घट्टगो = पत्तगलेवघुट्टणो उवलो, डगलगा = णिल्लेवणलेडुगादी, लेवो मूसादीसु कज्जति । एवमादि पयोयणं बहुह ि गाथार्थः॥२२॥ उक्तः पृथिवीकायपिण्डः । इदाणिं आउक्कायपिंडो भण्णति । तत्थ आउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छय ववहारिओ चेव ॥२३॥ आउक्काओ तिविहो सच्चित्तो मीसओ य गाहा । जहा पुढविक्काए, णवरं आउक्काए णाणत्तं ॥ २३ ॥ तत्थ णिच्छयसचित्तो इमो घणउदहीघणवलया करग - समुद्द - छहाण बहुमज्झे । अह निच्छयसच्चित्तो ववहारणयस्स अगडादी ॥ २४ ॥ घणउदही० गाहा। व्याख्या - घणोदधी पुढवीण हेट्ठतो भवति, घणवलया पासेसु, करगा पसिद्धा, समुद्दा लवणादयो, दहा पउमादी, एतेसिं बहुमज्झदेसभागे अह णिच्छयसचित्तो आउक्काओ। ववहारणयस्स अगडाइसु सचित्तो । अगडो = कूवो, आदिसदातो वावी - पुक्खरणिगाइपरिग्गह इति गाथार्थः॥२४॥ उक्तः सचेतनः । इदानीं मिश्रः, तत्थ उसिणोदगमणुवत्ते दंडे वासे य पडियमेत्तंमि । मोत्तूणादेसतिगं चाउलउदगं बहुपसण्णं ।।२५। उसिणोदग० गाहा । व्याख्या- उण्होदयं दरकढियं जाव ण उव्वत्तइ ताव जीवसंघातो मज्झे दंडीभूतो अच्छति, उव्वत्तमाणे पच्छा परिणमति । वासे य पडियमेत्तम्मि जाव ण संट्ठाति, मोत्तूणादेसतिगं चाउलउदेगं अबहुपसण्णं मीसं ति। य इमे आसा - एगे भांति भंडगविलग्गा जाव उत्तेडा न सुक्कंति ताव मीसं (१) । अण्णे भणति जाव बुब्बुया धरेंति (२) । अण्णे भणति जाव तंदुला न सिज्झति (३) । एते तिण्णि वि अणादेसा, लुक्खेतरभंडगेसु कालनियमाभावात्, वायुस्स य कदाचिदेव भावात् । (टि०) १. सुवणं जि० ॥ २. मूसादीहि ला० जि० ॥। ३. ०डादौ जि० जि१ ।। ४. ०गाउ परि० जि१ ।। ५. व्व्वत्ते समाणए परि० जि० जि१ ॥ ६. ०दगं बहुप० ला० जि१ ॥ (वि०टि० ) . प्रसूतिः (? प्रसुप्तिः ) – नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्रूपो यः कुष्ठः रोगविशेषः... मलय० गा०६०० ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy