SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २3 पृष्ठाङ्कः ८४ ८५-८६ ८६ अनुक्रमः गाथाक्रमाङ्कः विषयः ३३६-३३८ परभावक्रीतविषयको दृष्टान्तः ३३९ आत्मभावक्रीतस्वरूपम् ३४०-३४२ आत्मभावक्रीतसम्भवः ॥ प्रमित्यदोषनिरूपणम्॥ ३४३ प्रामित्यभेदौ ३४४-३४६ लौकिकप्रामित्ये भगिनीदृष्टान्तः ३४७-३४८ लोकोत्तरप्रामित्ये वस्त्रादिविषयकदोषाः ३४९ प्रामित्यविषयकोऽपवादः ॥ परिवर्तितदोषनिरूपणम्॥ ३५० परिवर्तितभेदाः ३५१-३५३ लौकिकपरिवर्तिते शाल्योदनदृष्टान्तः ३५४ लोकोत्तरपरिवर्तिते वस्त्रादिविषयकदोषाः परिवर्तितविषयकाऽपवादः ॥ अभ्याहृतदोषनिरूपणम् ॥ ३५६ अभ्याहृतभेद-प्रभेदाः ३५७-३६२ अनाचरितनोनिशीथाभ्याहृतभेद-स्वरूपा-ऽपायाः ३६३ अनाचरितनिशीथाभ्याहृतस्वरूपम् ३६४-३६७ अनाचरितस्वग्रामनिशीथाभ्याहृतसम्भवः ३६८-३६९ परग्रामनिशीथाभ्याहृतसम्भवः ३७० आचरिताभ्याहृतभेदौ ३७१-३७३ द्विधाचरिताभ्याहृतस्वरूपम् ॥ उद्भिन्नदोषनिरूपणम्॥ ३७४ उद्भिन्नस्य द्वैविध्यम् ३७५-३८१ तस्य दोषाः ३८२ विशेषतः कपाटोद्भिन्नदोषाः ३८३ उद्भिन्नविषयकः अपवादः ॥ मालापहृतदोषनिरूपणम्॥ ३८४ मालापहृतभेदौ ३८५-३८७ जघन्यमालापहृतदृष्टान्तः जघन्यमालापहृतदोषाः ३८९ उत्कृष्टमालापहृतदृष्टान्तः ८८ ८८-८९ ८९ ८९-९० ९० o ९१-९२ XWW ३८८
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy