SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २० अनुक्रमः पृष्ठाङ्कः ४०-४३ ४४ ४५-४६ ४६ ४७ ४८ ४९ ४९ ५० ५०-५१ गाथाक्रमाङ्क: विषयः १५९ कस्यद्वारनिरूपणम् १६० साधर्मिकनिक्षेपाः (१२) १६१-१६३ द्वादशविधसाधर्मिकानां स्वरूपकथनम् १६४-१८१ प्रवचनादिषु चतुर्भङ्ग्यः तेषु कल्प्याकल्प्यता च १८२ किंद्वारप्रतिपादनम् १८३ अशनादेः कृत-निष्ठिताश्रित्य चतुर्भङ्गी १८४-१८९ आधाकाशनसम्भवविषयकः दृष्टान्तः . १९० पानसम्भवम् १९१ खादिम-स्वादिमसम्भवम् १९२-१९३ कृत-निष्ठितयोः स्वरूपम् १९४-१९८ आधाकर्मिकवृक्षस्य छायावर्जनं न न्याय्यम् १९९-२०० स्व-परपक्षलक्षणम् २०१-२०४ अतिक्रमाद्याश्चत्वारः तस्य च स्वरूपं २०५ आधाकर्मग्रहे आज्ञाभङ्गादिदोषाः २०६-२०९ आज्ञाभङ्गादिदोषविवेचनम् २१० आधाकर्मग्रहे आत्म-संयमविराधना आधाकर्मणः अकल्प्यादिनिरूपणप्रतिज्ञा. अभोज्यादिप्रतिद्वारकथनम् २१३-२१५ वान्तादिवद् आधाकर्म अभोज्यम्, तत्सम्बन्धी दृष्टान्तः २१६ अभोज्यानि अपेयानि च २१७ आधाकर्मस्पृष्टं अकल्प्यम् २१८ अकृतकल्पभाजनस्थभोजनं अभोज्यम् २१९ परिहरणाया वैविध्यम् २२०-२२२ अविधिपरिहारे अगीतार्थदृष्टान्तः २२३-२२६ विधिपरिहारे द्रव्यकुलाद्यपेक्षणम् २२७ आधाकर्मभोजनज्ञानप्रविधिः २२८ आधाकर्म आश्रित्य शिष्यजिज्ञासा २२९-२३३ परिणत्या बन्धा-ऽबन्धौ, तद्विषयको दृष्टन्तौ २३४-२३८ उद्यानदर्शिदृष्टान्तः २३९ आधाकर्मभोगिनो बोडत्वमेव ॥ औद्देशिकदोषनिरूपणम् ॥ २४० औद्देशिकद्वारनिरूपणप्रतिज्ञा २११ २१२ WW ५३ ५३-५४ ५४-५५ ५५ ५५ ५५-५६ ५६-५७ ५७
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy