SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८३ परिशिष्ट-२ पिण्डनियुक्तिटीकागतोद्धरणानां अकाराद्यनुक्रमः पृष्ठाङ्क १६४ ३० १२७ १६९ १०२ १६९ १०६ १०६ १६७ १६९ १६९ १ अहिताशनसम्पर्कात् सर्वरोगोद्भवो... २ आधाकम्मं णं भुंजमाणे.. (भग० ७/८/२९७) ३ इत्थी विज्जाभिहिता पुरिसो.. ४ उग्गम-उप्पायण-एसणासु... ५ उद्देसियम्मि णवगं उवकरणे.. ६ एए विसोहयंतो पिंडं सोहेइ.. ७ कफजमधस्तात् स्तन्यं... ८ कृशो रुक्षोऽल्पकेशश्च... ९ गलइ बलं उच्छाहो... १० चारित्तंमि असंतंमि णेव्वाणं ... (नि० भा० ६६७९, व्य० भा० ४२१६) ११ छसु जीवनीकायेसु ये बुधे... १२ जत्थ तु जं जाणेज्जा... (आचा०नि०४) १३ जं मोणंति पासहा तं... (आचा० १/५/३/१६१) १४ णाणचरणस्स मूलं भिक्खायरिया.. (व्य० भा० २४८५) १५ णीयदुवारं तमसं... (दशवै० ५/१/२०) १६ णीसेणी फलगं पीढं.. (दशवै० ५/१/६७) १७ दक्षा नारकवेश्मनां प्रतिहतौ... १८ पंथसमा नत्थि जरा.... १९ परियट्टिए अभिहडे उब्भिण्णे... २० पिंडं असोहयंतो अचरित्ती... २१ पूर्वं कृत्वा पदच्छेदं... २२ बलाविरोधि निर्दिष्टं... २३ विषया विनिवर्तन्ते... (गीता २/५९) २४ व्याख्येयं च विनेयांश्च.. २५ शाका-ऽऽम्लफलपिण्याक... २६ संहिता च पदं चैव २७ समणत्तणस्स सारो भिक्खायरिया... (व्य० भा० २४८४) २८ सुहुमा पाहुडिया वि... २९ से भिक्खू वा २ गाहावतिकुलं... (आचा० २/१/३७०) ३० से संजते समक्खाये... १६८ १६६ १०२ १६९ १६७ १६८ १६३ १६९ १०२
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy