SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६७ ॥ कारणनिरूपणम् ॥ छाओ वेयावच्चं न तरइ काउं अतो भुंजे॥६९९॥ णत्थि छुहाए गाहा। व्याख्या- नास्ति क्षुधया = बुभुक्षया सदृशी वेदना, अतो भुञ्जीत तत्प्रशमनार्थम्, उक्तं च पंथसमा णत्थि जरा दारिद्दसमो य परिहवो णत्थि। मरणसमं णत्थि भयं छुहासमा वेयणा णत्थि॥१॥ तं णत्थि जं ण बाहइ तिलतुसमित्तं पि एत्थ कायस्स। सण्णेज्झं सव्वदुहाई देंति आहाररहियस्स॥२॥ () 'छाओ'त्ति बुभुक्षितः सन् वैयावृत्यं न शक्नोति कर्तुम्, उक्तं च गलइ बलं उच्छाहो अवेइ सिढिलेइ सयलवावारे। णासइ सत्तं अरई विवड्डए असणरहियस्स॥१॥ () अतस्तत्करणाय भुञ्जीतेति गाथार्थः॥६९९॥ इरियं ण विसोहेइ पेहादीयं व संजमं काउं। थामो वा परिहायइ गुणऽणुप्पेहासु य असत्तो॥७००॥ इरियं गाहा। व्याख्या- ईर्यापथं बुभुक्षितो न विशोधयति, अतस्तच्छोधनाय भुञ्जीत, प्रेक्षादिकं वा संयम क्षुधातॊ न शक्नोति कर्तुमतस्तत्करणाय अश्नीयात्, स्थाम प्राणो बलमित्यनर्थान्तरं तद् वा परिहानि याति बुभुक्षितस्यातोऽश्नीयात्, तथा गुणनं = ग्रन्थपरावर्त्त अनुप्रेक्षा = श्रुतचिन्तनं तयोश्चाशक्तो बुभुक्षितो भवत्यतोऽश्नीयात्, एवमेभिः षड्भिः कारणैर्भुजानोऽपि साधुर्ज्ञान-दर्शन-चारित्ररूपं धर्म नातिक्रामतीति गाथार्थः ॥७००॥ अभोजनकारणसम्बन्धगाथामाह ___ अहव ण कुजाहारं छहिं ठाणेहिं संजओ। पच्छा पच्छिमकालम्मि काउं अप्पक्खमं खमं॥७०१॥ अहव सिलोगो। अथवा न कुर्य्यादाहारं = नाश्नीयादित्यर्थः षड्भिः स्थानैर्हेतुभूतैः संयतः, 'पश्चादिति शिष्यनिष्पादनादिसकलकर्त्तव्याऽनन्तरमित्यर्थः पश्चिमकाले पाश्चात्यवयसि कर्तुं 'अप्पखममिति संलेखनापूर्वकमनशनकरणं क्षमं = योग्यमिति श्लोकार्थः॥७०१॥ अभोजनकारणान्याह आतंके उवसग्गे तितिक्खया बंभचेरगुत्तीसु। पाणिदया तवहेउं सरीरवोच्छेदणट्ठाए॥७०२॥ आयंके गाहा। व्याख्या- आतङ्के, उपसर्गे तितिक्षार्थम्, ब्रह्मचर्यगुप्तिषु सप्तमी षष्ठ्यर्थे ब्रह्मचर्यगुप्तीनामित्यर्थः, प्राणिदयार्थम्, तपोहेतोः, शरीरव्यवच्छेदार्थं न भुञ्जीतेति सर्वत्र क्रिया (टि०) १. तत्कार० ला०॥ २. च ण सो० जे२ विना॥ ३. ०या वि सं० ॥१॥ ४. च जे४ भां०॥ ५. तत्कार० ला०॥ ६. ०त्ती य खं०॥ ७.०य वाव उसग्गो खं०। व्यगा च उव० जे४ भा०॥ ८. ०यरक्खणट्ठा जे१॥ ९. ०ञ्जीथ जि१॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy