SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ सोलसभंगविकप्पा पढमेऽणुण्णा ण सेसेसु ॥ ५९१ ॥ पासोलित्त० गाहा। व्याख्या- पार्श्वावलिप्तिकटाहे नात्युष्णं देयं परिशाटी नास्ति तदपि कटा घट्टितकर्णमिति द्वितीयो भङ्गस्तत्र न कल्पते ग्रहीतुं देयम्, अवलिप्तकटाहं नात्युष्णं परिशाटीयुक्तं अघट्टितकर्णमिति तृतीयो भङ्गकोऽत्राऽपि न कल्पते, अवलिप्तकटाहं नात्युष्णं परिशाटीयुक्तं घट्टितकर्णं न कल्पते चतुर्थम्, एवं स्वधिया षोडशभङ्गविकल्पाः कार्य्यास्तत्रैकस्मिन् प्रथमभङ्गके अनुज्ञा न शेषेषु पञ्चदशस्विति गाथार्थः ॥ ५९१ ॥ अत्युष्णे ग्रहणदोषानाह दुविह विराहण उसिणे छड्डणे हाणी य भाणभेदो य । वाउक्खित्ताऽणंतर परंपरं पप्पडिंय वत्थी ॥५९२ ॥ १४२ दुविह गाहा । व्याख्या - द्विविधा विराधना आत्मनः संयमस्य च, 'उसिणे' ति अत्युष्णे गृह्यमाणे 'छ' त्ति भूमिपतने हानिस्तद्द्द्रव्यस्य भाजनभेदश्च भवतीति गाथार्द्धार्थः । वायुविषयमनन्तर-परम्परनिक्षेपमाह - वातोत्क्षिप्तं पप्र्प्पटिकाद्यनन्तरनिक्षिप्तं परम्परं वातापूरितदृति - प्रतिष्ठितं मण्डकादीति गाथार्थः ॥ ५९२ ॥ वनस्पतिविषयं निक्षिप्तं द्विविधमाह हरितादि अनंतरिया परंपरं पिढरगादिसु वर्णामि । ७ पूयादि पिट्टणंतर भरगे कुतुयादिसू इतरा ॥ ५९३ ॥ दारं ॥ (टि०) १. ०कुणि जे२ । ०कुण जे२ ॥ २. ०परे खं० जे१ ॥ ३. ०परा खं० ॥ ४. ०रमाइ० जे२ ॥ ५. ०तरा खं० ॥ ६. कुडगादि० जे१ ॥ ७. ०तरं खं० जे१,२ ॥ (वि०टि० ) . षोडशभनविकल्पाश्च एते भंग पार्श्वावलिप्तं १ २ ८ ९ १० ११ 2 2 2 2 w १२ १३ १४ १५ १६ x x x x X x x x नात्युष्णं ✓ x x x x X x परिशाटी नास्ति ✓ ✓ x x ✓ ✓ x ✓ x x ✓ x Xx अघट्टितकर्ण x x कल्पते न कल्पते 99 " "" 99 77 39 "" 99 99 -----
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy