SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १२४ ॥ सवृत्तिपिण्डनियुक्तिः ॥ हरति नितरामायुष्कालो मृतस्य महाभयम्, किमिह शरणं ? ज्ञातं धर्मस्तथाऽपि विलम्ब्यते॥२॥" ततो णीहरंतो वासभवणाओ इंगियाकारकुसलेण ससुरएण लक्खिऊण खिसिऊण भणियाओ धूयाओ- “भत्तारो भे विरत्तो, पट्ठिओ गंतुं, ता जीवणं मग्गह' त्ति। मग्गितो ताहिं पडिवण्णं च णेणं। ततो सत्तरत्तेण णिम्मवियं सिरिभरहणरिंदचक्कवट्टिचरियसंबद्धं रट्ठपालाभिहाणं णाडयं ति। ततो विण्णत्तो णेहिं सीहरहणरिंदो– “देव ! आसाढभूतिणा अपुव्वं णाडयं रइयं; तं च पंचभिपुरिसपत्तसएहिं णच्चियव्वं । ताणि पसाई करेउ देवो जेण णच्चम्ह"। ततो दिण्णाणि राइणा रायउत्ताणं पंचसयाणि। लाइयाओ सिं जहाणुरूवं भूमियाओ। ततो समाढत्तो णरिंदपुरओ णच्चिउं आसाढभूई पंचसयपरिवारो जहा इक्खागकुलणहयलामलमियंकेण सिरिभरहणरिंदचक्कवट्टिणा सट्ठीए वाससहस्सेहिं छखंडभरहविजओ कतो, जहा णिहिणो रयणाणि य समुप्पण्णाणि, जह य बारससंवच्छरितो महारायाभिसेओ कतो, पंचविहभोगा य भुत्ता एवं णच्चंतेण तह परितोसितो सपरिवारो राया जहा सव्वालंकारे खिवित्ता वि दिण्णसाहुक्कारो एक्कपोत्तितो चेव पेच्छिउमाढत्तो। एत्थंतरम्मि भरहो विव आयंसघरमतिगतो तम्मि य सरीरसिरिं पुलयंतस्स णिवडिओ अंगुलियओ। मुक्काणि य कमेण सेसाभरणाणि। जातो संवेगो, समुप्पण्णं केवलणाणं, पंचसयपरिवारेणाऽसाढभूतिणा कतो पंचमुट्ठिओ लोओ। गहियं दव्वलिंग। ततो धम्मलाभिऊण णरिंदं णिग्गंतुमारद्धो। "हा ! किमेयं"ति भणंतेण राइणा महिलाहिं य धरिउमाढत्तो “महाराय ! किं भरहणरिंदो णियत्तो जेणाऽहं णियत्तामि"त्ति भणंतो णिग्गओ सह गहियसाधुलिंगेहिं णरिंदतणएहिं ति। पच्छा य कुसुमपुरे तं णाडयं णच्चिज्जमाणं बहुओ जणो पव्वइय त्ति। दडं णाडयं णागरएहिं। एवंविधो मायापिण्डो न ग्राह्यः। अपवादं त्वाह– सप्तमगाथापश्चार्द्धन ग्लान-क्षपक-प्राघूर्णकस्थविराद्यर्थं मायापिण्डोऽपि ग्राह्य इति गाथासप्तकार्थः॥५०८-५१४॥ उक्तो मायापिण्डः। लोभपिण्डमाह- लोभाल्लोभेन लोभवतो वा पिण्डो लोभपिण्डः। अयं च क्रोधपिण्डादिष्वन्तर्भूतोऽपि लोभगरीयस्त्वख्यापनार्थं पृथक् प्रतिपाद्यत इत्याह लब्भंतं पि ण गेण्हइ अण्णं अमुगं ति अज्ज घेच्छामि। भद्दरसं ति व काउं गेण्हइ खद्धं सिणिद्धादी॥५१५॥ लब्भंतं पि गाहा। व्याख्या- लभ्यमानमपि न गृह्णात्यन्यत्, ‘अमुगं ति' अमुकं हृदयव्यवस्थितमिष्टं ग्रहीष्यामीति कृत्वा। ‘भद्दरसं ति' शोभनरसमिति (वा) कृत्वा गृह्णाति ‘खद्धंति प्रभृतं स्निग्धादीति गाथार्थः॥५१५॥ उदाहरणमाह चंपा छणम्मि घेच्छामि मोदए ते य सीहेकसरए। पडिसेह धम्मलाभं कातूणं सीहकेसरए॥५१६॥ सड्डड्रत्त केसरभायणभरणं च पुच्छ पुरिमड्ढे। (टि०) १. लब्भामि खं० जे१॥ २. य खं० जे१॥ ३. मत्वा जि० जि१॥ ४. लब्भामि खं० जे२॥ ५. तीय खं०॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy