SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १२२ ॥ सवृत्तिपिण्डनियुक्तिः ॥ खुड्डएण वि णासाणिमियंगुलिणा दावियं से णासियाए काइयावोसिरणं ति। अत्र दोषानाह- द्वयोर्गृहपतेर्भार्यायाश्च प्रद्वेषः, तत्र वनितायाः प्रद्वेषः प्रकट एव गृहपतेस्त्वहं अनेन प्रपञ्चेन दापितः आत्मवधश्च वनितादेः सम्भाव्यते प्रवचनोपघातश्च स्यादिति गाथाष्टकार्थः॥५००-५०७॥ प्रतिपादितो मानपिण्डः। अधुना मायापिण्डमाह- नानाविधवेष-भाषा-चेष्टादिकरणरूपया मायया समुत्पाद्यते यः स मायापिण्डः, तदुदाहरणमाह रायगिहे धम्मरुई असाढभूइ त्ति खड्डओ तस्स। रायणडगेहपविसण संभोइयमोदए लंभो॥५०८॥ आयरिय उवज्झाए संघाडग काण-खुज-तद्दोसी। णडपासण पजत्तं णिकायण दिणे दिणे दाणं॥५०९॥ धूयदुर्ग संदेसो दाणसिणेहकरणं रहे गहणं। लिंगं मुय त्ति गुरुसिट्ठ विवाहे उत्तमप्पगती॥५१०॥ रायघरें य कयाती णिम्महिलं णाडगं णडागच्छी। ता ये विरहम्मि मत्ता उवरि गिहे दो वि पासुत्ता॥५११॥ वाघाएण णियत्तो दिस्स विचेला विराग संबोही। इंगियणाए पुच्छा पजीवणं रट्ठपालं ति॥५१२॥ इक्खागुवंस भरहो आदंसघरे य केवलं लोओ। हारादिखिवण गमणं उवसग्ग ण सो नियत्तो ति॥५१३॥ तेण समं पव्वइया पंच नरसय त्ति णाडए डहणं। गेलण्णं-खमग-पाहुण-थेरादिट्ठा य बितियं तु॥५१४॥दारं॥ रायगिहे गाहा। आयरिय० गाहा। धूयदुगं गाधा। रायघरे गाहा। वाघाएण गाहा। इक्खाग० गाहा। तेण समं गाहा। आसामर्थः कथानकादवसेयस्तच्चेदम् दीवजलहीण मज्झे सव्वाणं सव्वसारसंदोहो जंबूद्दीवो दीवो कुलसेलविभूसिओ अत्थि। तत्थ भरहम्मि वासे दाहिणखंडंमि अत्थि जयपयडो देसाण मगहदेसो सोहति चक्किव्व मणुयाण। तत्थ य बहुविहगुणाभिरामं समणजणसेवियं रायगिहं णाम णगरं। तत्थ य पडिपक्खमत्तमायंगकुंभणिद्दलणपच्चलो पणइयणपूरियासो सीहरहो णाम राया। तम्मि य सीसगणपरिवुडो गामाणुगामं दूतिजंतो संपत्तो धम्मरुयी णामायरिओ। आवासिओ गुणसिलाभिहाणे उज्जाणे तस्स य बहुविण्णाणसंपण्णो आसाढभूती नाम (टि०) १. भूती य खु० ॥२॥ २. खंज खं०॥ ३. दाणं सि० जे२॥ ४. गिहे जे१॥ ५. उ जे१॥ ६. लम्मि जे४ भां०॥ ७. ०सया उणा० ॥१॥ ८. ०ण्णे जे१॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy