SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १११ ॥ दूतीपिण्डनिरूपणम् ॥ भिक्खादी वच्चंतो अप्पाहणि णेइ खंतियादीणं। सा ते अमुगं माता सो य पिया ते इमं भणइ॥४६२॥ भिक्खाती गाहा। व्याख्या- भिक्षाद्यर्थं व्रजन् ‘अप्पाहणि'त्ति सन्देशकं नयति मात्रादिसत्कं सा तव माताऽमुकं भणति स च पिता तवेदं भणतीति गाथार्थः॥४६२॥ लोकोत्तरविषयच्छन्नदूतीत्वप्रतिपादनायाह दूइत्तं खु गरहियं अप्पाहितो बितियपच्चया भणइ। __अविकोविता सुता ते जा आह इमं भणसु खंती॥४६३॥ दूइत्तं गाधा। व्याख्या- दूतीत्वं खुरेवकारार्थे गर्हितमेव 'अप्पाहितो'त्ति सन्दिष्टः सन् द्वितीयसाधुप्रत्यायनार्थं वक्ति- "अविकोविदा = अकुशला सुता तव या वदतीदं - भण मम मातरमिति। साऽपि साधुं प्रत्याह- “वारयिष्यामि अज्जिकां तामि"ति॥४६३॥ अभिहितं लोकोत्तरच्छन्नं दूतीत्वं उभयच्छन्नमभिधियते उभये वि य पच्छन्ना खंत ! कहिजाहि खंतियाए तुम। तं तह संजायं ति य तहेव तं अह करेजासि॥४६४॥ उभये वि गाहा। व्याख्या- काचिद् दुहिता यथाभिलषितसम्प्राप्तमनोरथा साधुहस्ते गुप्तं जनन्याः सन्दिशति इदम्- तत्तथैव सञ्जातम्; साऽपि च साधुना कथिते उपयाचितदानाद्यधिकरणं च करोति॥४६४॥ उक्तं स्वग्रामविषयं दूतीत्वम्। परग्रामविषयदूतीत्वमुच्यते गामाण दोण्ह वेरं सेज्जायरिधूय तत्थ खंतस्स। वहपरिणय खंतऽब्भत्थणं च णाते कते जुद्धं ॥४६५॥ गामाण गाहा। व्याख्या- ग्रामयोर्द्वयोर्वैर अभवत्। तत्रैकस्मिन् शय्यातरी वसत्यन्यत्र दुहिता। तत्र द्वितीयग्रामे भिक्षार्थं प्रस्थितस्य 'खंतस्से'त्ति पितुः साधोः शय्यात-भ्यर्थनं कृतं यथा- “मदीयदुहित्रे कथनीयमिदं- मदीयग्रामस्त्वदीयग्रामस्योपरि वधपरिणत इति यत्नेन स्थेयम्।” साधुना च तथैव कथिते तया दुहित्रा भत्रै निवेदितम्। तेनाऽपि ग्रामस्य ज्ञाते च ग्रामः सन्नद्धः स्थितः। आगतश्च प्रतिपक्षग्रामः। सञ्जातं युद्धमिति गाथार्थः॥४६५॥ तत्र किं संवृत्तमित्याह जामाइ-पुत्त-पइमारणं च केण कहियं ति जणवादो। जामाति-पुत्त-पइमारएण खंतेण मे सिटुं॥४६६॥ दारं॥ जामाइ० गाहा। व्याख्या- जामातृ-पुत्र-पतिमारणं च, शय्याता इति गम्यते, केन कथितम् ? इति जनवादोऽभूत्। शय्यातरी चाह- जामातृ-पुत्र-पतिमारकेन 'खंतेण मे'त्ति (टि०) १. ०हणे ॥२॥ २. व खं० ॥१॥ ३. पागडं भ० खं०॥ ४. कथयति ला०॥ ५. च्छंता जे२॥ ०च्छण्णं खं०॥ ६. जासु ॥१॥ ७. कहेज० ख०॥ ८. रणेण जे२॥ ९. दारं॥ दूइत्तं गयं खं०॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy