SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १०९ ॥ धात्रीपिण्डनिरूपणम् ॥ गाथार्थः॥४५५॥ साम्प्रतमङ्कधात्रीमाह भिक्षार्थं प्रविष्टः साधुर्बालकं रुदन्तं दृष्टा तज्जननीं वदति- “गृहाणैनम्, अङ्के स्थापय अहं वा स्थापयाम्युत्सङ्गे” इति धात्रीत्वं कारयति करोति च। द्वितीयधात्रीदोषोद्भावनार्थमाह थुल्लाए विगडपाओ भग्गकडी सुक्ककडी य दुक्खं च। णिम्मंसकक्खडकरेहि भीरुओ होइ घेप्पंतो॥४५६॥ थूलाए गाहा। व्याख्या- स्थूलायाम् = स्थूलकट्यां स्थितो विकटपादो भवति, धात्र्या भग्नकट्यां शुष्ककट्यां च स्थितो दुःखितो भवति, निर्मांस-कर्कशकराभ्यां गृह्यमाणो भीरुको भवत्येवं द्वितीयधात्रीदोषोद्भावनेन पूर्वधात्री स्थापयतीति गाथार्थः॥४५६॥ धात्रीपिण्डोदाहरणमाह कोल्लइरे वत्थव्वो दत्तो आहिंडओ भवे सीसो। उवहरइ धाइपिंडं अंगुलिजलणे य सादिव्वं ॥४५७॥ ओमे संगमथेरा गच्छ विसर्जति जंघबलहीणा। णवभागखेत्तवसही दत्तस्स य आगमो ताहे॥४५८॥ उवसयबाहिं ठाणं अन्नाउंच्छेण संकिलेसो य । पूयणचेडे मा रुव पडिलाभण विगडणा सम्मं॥४५९॥दारं॥ कोल्लइरे गाहा। ओमे गाहा। उवस्सग० गाहा। आसामर्थः कथानकादवसेयस्तच्चेदम् अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे कोल्लइरं नाम नगरं। तत्थ य जंघाबलपरिहीणा संगमथेराभिहाणा सूरिणो परिवसंति। अण्णया य संपत्ते दुब्भिक्खकाले संगमथेरायरिएहिं समणुण्णाओ णियगच्छपरिवुडो सीहाभिहाणसीसो पट्ठविओ सुभिक्खदेसं। आयरिया वि मासकप्पेणं विहरिउमसमत्ता तं खेत्तं णवविभागे काऊण चउव्विहाए दव्व-खेत्त-काल-भावरूवाए जयणाए जयमाणा तत्थेव विहरिसुं। तत्थ दव्वओ पीढफलगाइएसु, खेत्तओ वसहिपाडएसु, कालओ एगत्थ पाडए मासं वसिऊणं बीयमासे अण्णत्थ वसहिं गवेसिउं वसति, भावओ सव्वत्थ णिम्ममत्तो। अण्णया कयाइ आयरियपउत्तिगवेसणाणिमित्तं पट्ठविओ सीहेण आहिंडओ दत्ताभिहाणो सीसो। संपत्तो तमुद्देसं। तओ आयरिया णीयावासिणो त्ति काऊण ठितो सिं पडिस्सयबाहिं। ततो सूरिणा समअं पविठ्ठो भिक्खट्ठा। अण्णाउंच्छहिंडणेण असंथरमाणस्स समुप्पण्णो से संकिलेसो– “अहो णु खलु पंतकुलाणि हिंडावेति ममं एसो त्ति भद्दकुलेसु पुण अप्पणो गेण्हिस्सई"। एवं से संकिलेसपरिणामं णाऊण पविठ्ठो ईसरकुलं सूरी सह तेण । तत्थ य पूयणागहगहियं चेडयं रुदंतं दह्ण चप्पुडियापुव्वयं भणितं (टि०) १. सुक्कडीए दु जे४ भां० ॥१॥ २. गणं खं० ॥ ३. उ जे२॥ ४. वियणा भां०॥ ५. ०ण्णाय जि० जि१॥ ६. देसे जि० जि१॥ ७. गतो जि१॥८. सो सं० जि१ ला०॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy