SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ॥ धात्रीपिण्डनिरूपणम् ॥ १०७ मन्दक्षीरा कूर्पराकारस्तन्याः शुचीमुखो भवति, बाल इति गम्यते, इति गाथार्थः ॥४४८॥ वर्णं चाश्रित्य यदि गौरी ततः श्यामां वर्णयति गौरीनिन्दां च विदधाति, श्यामा चेद्विपरीतं वदत्याह च जा जेण होदि वण्णेण उक्कडा गरहए तं तेण । गरहति समाण तिव्वं पसत्थभेदं तु दुव्वण्णं ॥ ४४९॥ जा जेण गाहा । व्याख्या- या येन भवति वर्णेनोत्कटा गर्हते च तां तेन वर्णेनेति सम्बन्धः, गर्हितया समानवर्णा यदि पूर्व्वधात्र्यपि भवति, ततश्च तीव्रं = अतिशयेन प्रशस्तवर्णभेदां पूर्व्वधात्रीमाह इतरां च दुर्व्वर्णामिति। अत्रान्तरे स्वमतिविकल्पितान् प्रस्तुतार्थाऽभिधायकान् श्लोकान् पपाठकृष्णा भ्रंशयते वर्णं गौरी तु बलवर्जिता । तस्माच्छ्यामा भवेद्धात्री बलवर्णैः प्रशंसिता ॥१॥ जाड्यं भवति स्थूलायास्तनुक्यास्त्वबलंकरम्। तस्मान्मध्यबलस्थायाः स्तन्यं पुष्टिकरं स्मृतम् ॥२॥ अतिस्तनी तु चिपिटं खरपीना तु दन्तुरम् । मध्यस्तनी महाच्छिद्रा धात्री सौम्यसुखङ्करी ॥ ३ ॥ एैतच्च श्रुत्वा गृहिणी निजर्भेर्त्तुः कथयामास, तेनाऽपि तामपनीय चिरन्तन्येव स्थापितेति गाथार्थः॥४४९ ॥ एवं धात्रीत्वं कारयतः साधोर्दोषानाह ६ उव्वट्टिता पओसं छोभग उब्भामओ य से जंतू । होज्जा मज्झ वि विग्घो विसाति इयरी वि एमेव ॥ ४५० ॥ उव्वट्टिया गाहा। व्याख्या - उद्वर्त्तिता = अपनीता सती प्रद्वेषं, यायादिति क्रियाऽध्याहारः छोभगं = आलं वा दद्यादुद्भ्रामको = जार इत्येवं वा ब्रूयात्, 'से' तस्य यद् वधादि कुर्य्यात् । या अवस्थापिता धात्री साऽपि साधुसामर्थ्यमवधार्य भवेन्ममापि विघ्नोऽस्मादिति विषादि साधोर्दद्याद् 'इतरी वि'त्ति या स्थापितेति 'एवमेवे 'ति यथाऽस्याच्याविताया विघ्नः कृत इति गाथार्थः ॥ ४५० ॥ उक्ता क्षीरधात्री । शेषधात्र्यतिदेशमाह एमेव सेसिगासु वि सुयमाइसु करण ग- कारणं सगिहे । इडीसु य धाईसु य तहेव उव्वट्टियाण गमो ॥। ४५१ ॥ 'एमेव गाहा। व्याख्या- एवमेव यथा क्षीरधात्र्यां तथा शेषकास्वपि सुतमातृषु करण-कारणं स्वगृहे = सुतमातृगृहे साधोर्वाच्यम्, 'ऋद्धी'ति ऋद्धिमतीषु धात्रीषु च तथैव करण-कारणविधिर्वाच्यः, उद्वर्त्तितानां धात्रीपदच्यावितानां सकाशात् प्रद्वेषादयो दोषास्तथैव साधोर्भणनीया इति गाथार्थः ॥ ४५१॥ (टि०) १. उ खं० ॥ २. दुवण्णा जे१, २ ॥ ३. एवं श्रु० जि१ ॥ ४. भर्त्रे जि० ॥ ५. ०न्तनोपस्थापि० ला०॥ ६. य व सेज्जं तु खं० ॥ ७ ०रवणं जे१ ॥ ८. एवमेव ला० ॥ ९ ०मतीसुतधा० ला० जि१ ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy