SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०२ ॥ सवृत्तिपिण्डनियुक्तिः ॥ उद्देसियम्मि णवर्ग उवकरणे जं च पूतियं होती। जावंतियमीसगयं अज्झोयरए य पढमपयं॥१॥ परियट्टिए अभिहडे उब्भिण्णे मालोहडे इय। अच्छेज्जे अणिसट्टे पाओयर कीय पामिच्चे॥२॥ सुहमा पाहुडिया वि य ठवियगपिंडो य जो भवे दुविहो। सव्वो वि एस रासी विसोहिकोडी मुणेयव्वो॥३॥ [ ] विशुद्धकोटीदोषयुक्तं भक्तपानं 'विर्गिचिए' त्ति समुद्धरेत् पतद्ग्रहादेर्यथाशक्त्या, अलक्षितं यन्मिश्रं द्रवद्रव्यं तस्य सर्वस्यैव विवेकः कार्यो, यद्यप्यवयवाः पात्रे सन्ति तथाऽपि शुद्धो भवतीति रूपकस्य भावार्थः॥४२५॥ शुद्धे विशुद्धकोटीसम्बन्ध्यशनादि पतितं कथमुद्धर्त्तव्यम् ? इत्याह दव्वाई उ विवेगो दव्वे जं दव्व जं जहिं खेत्ते। काले अकालहीणं असढो जं पस्सई भावे॥४२६॥ दव्वाई उ गाहा। व्याख्या- द्रव्यादिविषयो विवेकः, कथम् ? द्रव्ये यद् द्रव्यं निपतितं तद् उद्धर्त्तव्यम्, क्षेत्रे यद् यत्र पताहप्रदेशे पतितं तत् तस्मादुद्धर्त्तव्यम्, काले अकालहीनम्, भावे त्वशठोऽरक्तद्विष्टो यत् पश्यति तदुद्धरतीति गाथार्थः॥४२६॥ संस्तरणे विशुद्धकोट्यशनादि सर्वं त्याज्यमसंस्तरणे चतुर्भङ्गिकामाह सुक्कोल्लसरिसपाए असरिसपाए य एत्थ चउभंगो। तुल्ले तुल्लणिवाए एत्थ दुवे दोण्णि वाऽतुल्ला तु॥४२७॥ ___ सुक्कोल्ल० गाहा। व्याख्या- शुष्काईसदृशपाते असदृशपाते च भवति चतुर्भङ्गिका। 'तुल्ले तुल्लणिवाये'त्ति तुल्ये तुल्यनिपात इत्यत्र भङ्गद्वयाभिधानं शुष्के शुष्कम् (१) आर्टे आर्द्रम् (४) एवंरूपौ प्रथम-चतुर्थी, ‘दोण्णि वाऽतुल्ल' त्ति इत्यनेन द्वितीय-तृतीयभङ्गौ सूचितौ शुष्के आर्द्रम् (२) आद्रे शुष्कम् (३) इत्येवंरूपाविति गाथार्थः॥४२७॥ समुद्धरणविधिमाह सुक्के सुक्कं पडियं विगिंचिउं होइ तं सुहं पढमो। बीयम्मि दवं छोढुं गालेंति दवं करं दाउं॥४२८॥ तइयंमि करं छोटं उल्लिंचइ ओदणादि जं तरह। दुल्लभदव्वं चरिमे तत्तियमेत्तं विगिचंति॥४२९॥ (टि०) १. यस्मिन् मिश्रं जि१॥२. ०व्वादीसु वि० ख०॥ ३. ग्रहविशेषे जि१॥ ४. ०ल्ले सरि० जे१ को०॥५. तत्थ खं० विना॥ ६. "ण्णि तुल्ला तु खं० जे१। ण्णि वाऽतुल्ले जे२॥ ७. गोले० खं०॥ ८. काउं जे१॥ ९. ०भदवंमि खं०॥ (वि०टि०) .. पढमपयं = जावंतिय इति ला० टि०॥ *. अकालहीनं = परित्यजने कालस्य विलम्बो न कर्त्तव्यः॥ V. वीराचार्यमते दुल्लभदव्वंमि इति पाठः स्याद् इति अस्माकं आभाति॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy