SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ९४ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ त्ति काऊण पडिसेहेऊण णिग्गओ साहू । तयणंतरं पविट्ठो तच्चण्णियो पुच्छिओ जक्खदिणे - “भो इमिणा भिक्खा ण गहिया ?” । तेण भणियं - " अदिण्णदाणा इमे वराया, केवलमेएसिं सत्थयारेण गलओ ण मोडिओ " । तओ असंबद्धो त्ति णाऊण किमणेण जंपाविएण दवाविया से भिक्खा । वसुमती य जाव मालट्ठियकुडगाउ हत्थं च्छोढूण मोयगे गेण्हति ताव य सुरभिगंधपविद्वेण अहिणा करे डक्कत्ति आउलीहूउ जक्खदिण्णो जीवाविया गारुडिएणं । अण्णदिअहम्मि पुणो समागतो सो साहू भणितो जक्खदिण्णेण— “भयवं ! कीस विआणतेणावि ण साहितो भुयंगमो; अहो ! भे णिद्दयत्तणं" । साहुणा भणितं - " ण मे णाओ भुयंगमो किंतु अम्हाण मालोहडभिक्खागहणं सपच्चवाय त्ति काऊण पडिसिद्धं, जओ एवमागमो - "णीसेणी फलगं पीढमि (दशवै० ५ / १/६७) त्यादि" । एवं धम्मकहापुव्वयं संबोहेऊण निग्गओ साहु ति गाथायार्थः ॥ ३८५-३८७ ॥ अत्रैव दोषान्तरापादनमाहआसंदि-पीढ-मंचग-जंतोदूखल पडते उभयवहो । २ वोच्छेद पदोसादी उड्डाहमणाणिवादो ये ॥ ३८८ ॥ आसंदी० गाहा। व्याख्या - आसंदी - पीठ - मञ्चक - यन्त्रोदूखलेभ्यः पतन्त्यामुभयवधो भवति तस्याः कायानां च, तद्द्द्रव्या-ऽन्यद्रव्यव्यवच्छेदः, प्रद्वेषादयः, उड्डाहोऽज्ञानिवादश्चेति गाथार्थः ॥ ३८८ ॥ उत्कृष्टमालापहृतस्योदाहरणमाह एमेव य उक्कोसे वारण निस्सेणि गुव्विणीपडणं । गब्भित्थिकुच्छिफोडण पुरतो मरणं कहण बोही ॥ ३८९ ॥ एमेव गाहा । व्याख्या - एवमेव चोत्कृष्टमालापहृते, दोषजालं वाच्यमिति शेषः । शेषार्थस्तु कथानकादवसेयस्तच्चेदं— साहू भिक्खट्ठा पविट्ठो । णिस्सेणिमालोहडं भिक्खं दलमाणीं अगारीं पडिसेहेऊण णिग्गमो। तयणंतरं च पविट्ठो परिव्वायगो पुच्छितो गहवतिणा- “ कीस ण गहिया साहुणा भिक्खा ?"। "तेण भणियं- “अदिण्णदाणा इमे ।" ततो तस्स भिक्खाणिमित्तं णिस्सेणिमारुहंती दड त्ति पडिया गोहुमजंतोवरि, फोडिया तीए कुच्छी, फुरुफुरायमाणो य णिवडिओ से गब्भो, मया य । अण्णदिअहम्मि आगएण साहुणा पुच्छिएण तहेव संबोहेऊण पव्वावितो त्ति गाथार्थः ॥ ३८९॥ अथवा मालापहृतस्य त्रैविध्यं दर्शयन्नाह उहे तिरियं पिय अहवा मालोहडं भवे तिविहं । उड्डेयमहोतरणं भणियं कुंभादिसू उभयं ॥ ३९० ॥ उड्ड० गाहा। व्याख्या– ऊर्ध्वमधस्तिर्यक् चाऽथवा मालापहृतं भवेत् त्रिविधम् । ऊर्ध्वमिदं यन्निश्रेण्या द्विभूम्याद्यारोहणलक्षणम्, अधः कोष्टिकाद्यवतरणम्, कुम्भोष्ट्रिका तदादिषूभयमिति (टि०) १. ०डंति खं०॥ २. वा जे२ ॥ ३. फुरंत खं० जे१ जे२ को० ॥ ४. तयाणंतरं जि१ ॥ ५. ऽणेण जि० ॥ ६. उभयं पि खं० ॥ ७ तिर्य्यक्ष्वप्यऽथ० जि० ॥ ८. कुण्डोष्ट्रिका जि० ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy