SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ८६ ॥ सवृत्तिपिण्डनियुक्तिः ॥ संधारेऊण पविठ्ठो भिक्खट्ठा भगिणिसामिगिह। उदगसंघट्टभिक्खापडिसेहे कए पुच्छियं घरवइणा, साहूणा वि समयपरिकहणाए आउट्टाविएण भणियमणेण “कहिं ते वसहि त्ति ?"। साहूणा भणियं- “णत्थि"। ततो दिण्णा से वसही, ट्ठिओ तत्थ। धम्मकहाए य गाहितो संमत्ताणुव्वताणि। बहुवोलीणवासे य गंतुकामेण आउच्छिओ गहवई कहियं च थावच्चोदाहरणं, जहा- थावच्चो सावओ जाओ। जहा य तेण य अभिग्गहो गहितो “जो मम कुलातो कोइ पव्वयति स मया ण वारेयव्वो"। तस्स य पुत्तो पव्वज्जाए उवढिओ, ण य तेण व(?वा)रिओ, पव्वइओ य। तेण वि इमं सोऊण एसो च्चिय गहिओ अभिग्गहो। एत्थंतरंमि सा वि तस्स साहुणो भगिणी पव्वज्जाए उवट्ठिया; मुक्का तेणं पव्वतिया य। केत्तिया वा एवंविहा भविस्संति तम्हा ण घेतव्वं पामिच्चं ति। एते चेव उ दोसा सविसेसतरा तु वत्थपाएसु। लोइयपामिच्चेसुं लोगुत्तरिया इमे अण्णे॥३४७॥ एए गाहा। व्याख्या- एत एव दोषाः सविशेषतरास्तु वस्त्रादिषु लौकिकप्रामित्येषु लोकोत्तरास्तु अमी अन्ये वक्ष्यमाणा भवन्तीति गाथार्थः॥३४७॥ ते चामी मइलिय-फालिय-खोसिय-हिय-णढे वावि अण्ण मग्गंते। अवि सुंदरे वि दिण्णे दुक्कररोयी कलहमाई॥३४८॥ मइलिय० गाहा निगदसिद्धा॥३४८॥ उच्चत्ताए दाणं दुल्लभ खग्गूड-अलस पामिच्चं । तं पि य गुरुस्स पासे ठवेइ सो देइ मा कलहो॥३४९॥ दारं॥ उच्चत्ताए गाहा। (व्याख्या-) उत्सर्गतः प्रामित्यं न कार्यम्, सीदतस्तु उच्चतया = मुधिकतयैव दातव्यम्, द्वितीयपदमाश्रित्याह- दुर्लभे वस्त्रे शठाऽऽलसयोर्वा प्रामित्यं सम्भवति, तच्च कथं कार्य्यम् ? देयं गुरोः समर्पयति स एव ददाति मा भूत् कलह इति गाथार्थः॥३४९॥ उक्तं प्रामित्यद्वारम्। अधुना परिवर्तितद्वारमाह परियट्टियं पि दुविहं लोइय लोउत्तरं समासेणं। एक्केकं पि य दुविहं तद्दव्वे अण्णदव्वे य॥३५०॥ परियट्टि० गाहा। व्याख्या- परिवर्त्तनं = परिवर्तितम्, वस्तुना वस्तुग्रहणम्, तच्च द्विविधं लौकिकं लोकोत्तरं च समासेन। एकैकमपि द्विविधं- तद्रव्यविषयं अन्यद्रव्यविषयं चेति। तद्र्व्यपरिवर्तो घृतेन घृतं गृह्णाति, अन्यद्रव्यपरिवर्तो घृतेन तैलमिति गाथार्थः॥३५०॥ साम्प्रतं अस्योदाहरणप्रदर्शनाय आह- ‘अवरोप्परे' त्यादिगाथात्रयम्। (टि०) १. संपाहारे० जि० जि१॥ २. धरेयव्वो जि० ला० ॥ ३. य खं० ॥ ४. खोलासिय जे१ को० ॥ ५. मिच्चे जे२॥ ६. ठवंति खं०॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy