________________
६४
।। सवृत्तिपिण्डनिर्युक्तिः ॥
मोदगादि करेंति त्ति गाथार्थः ॥ २६२ ॥ भणितं कडुद्देसिगं । इदाणि कम्मुद्देसियं भण्णति
एमेव य कम्मम्मि वि उण्हवणे णवरि तत्थ णाणत्तं । तावियविलीणएणं मोदकचुण्णीपुणक्करणं ॥ २६३ ॥
एमेव य गाहा । व्याख्या - एमेव य जहा कडविसेसे कम्मम्मि वि कम्मुद्देसिगे वि भावणा कायव्वा। उण्हवणे णवरि तत्थ णाणत्तं, तदेव दर्शयति - तावियविलीणएणं, गुलेणं ति गम्यते, मोदगचुण्णीपुणक्करणं ति गाथार्थः ॥ २६३ ॥ अत्राऽपि कल्पनीयाऽकल्पनीयविधिमाह
अमुगं ति पुणो रद्धं दाहमकप्पं तमारतो कप्पं ।
खेत्ते अंतो बहिं व काले सुइव्वं परेव्वं वा ॥ २६४॥
अमुगं ति गाहा । व्याख्या- अमुगं ति उव्वरितगं अल्लुपलासिग समितिमादि, यदि गिहत्थी भणति -“मज्झेण एज्ज त्ति पुणो रद्धं दाहं” ति अकप्पं तं, तथा कृतमिति गम्यते, आरतः कल्पं, तथा अकृतमित्यर्थः । अण्णे भणति वट्ट - तिम्मणादिसु वि एसेव विभासा । "खेत्ते अंतो बहिं वा = अब्भिंतरिल्लगं बाहिरिल्लगं वा, काले सुइव्वं परेव्वं वा = स्वस्तनं परूत्तनं वा, अकल्पनीयम् । आहउक्त एवायमर्थः पुनः किमर्थमुच्यते ? कर्मद्वारभेदान्न दोष इति गाथार्थः॥२६४॥ अथवा सामान्येनैवाह— जं जह व कयं दाहं तं कप्पड़ आरतो तहा अकयं । कयपागमणिट्ठऽत्तट्ठियं पि जावंतियं मोत्तुं ॥ २६५ ।। दारं ।।
8
जं जह व गाहा । व्याख्या - जं जह व कतं दाहं आयत्तिमादि तं कप्पति आरतो, तहा अकयं । आह— किं कृतं तु न कल्पते एव ? उच्यते - अत्तट्टियादि कप्पति। किं सर्वमेव ? नेत्याह कृतपाकमनिष्टमिति कृत्वा आत्मार्थीकृतमपि न कल्पते, जावंतियं मोत्तुं ति तं पुण अत्तट्ठियादि कप्पति त्ति गाथार्थः ॥ २६५॥ गतमुद्देशिकद्वारम् । अधुना पूतिकर्म्मद्वारं विवृण्वन्नाह–
पूँतीकम्मं दुविहं दव्वे भावे य होइ नादव्वं ।
दव्वंमि छगणधम्मिय भावम्मि य बादरं सुहुमं ॥ २६६ ॥
(टि०) १. ०णं च मो० खं० जे१,२ ॥
(वि०टि०) .... इयमत्र भावना - यद् गृहस्यान्तर्बहिर्वा मोदकचूर्ण्यादिकं मोदकादितयोपस्करिष्यामि कालविवक्षायां यदद्य श्वः परतरे वा दिने भूयोऽपि पक्ष्यामि तत्तुभ्यं दास्यामीत्युक्ते तथैव चेत् कृत्वा ददाति ततो न कल्पते.. इति मलय०॥ *. उक्त एवायमर्थः 'देह इममि' (गा०२५६) त्यादि गाथायां... इत्याशयः ॥ V. कृतम् = कूर- दध्यादिकं यावदर्थिकाद्यर्थं मिश्रीकृतमित्यर्थः॥ 8. कृतपाकं = कम्मद्देशिकम्, अनिष्टम् = तिर्थकरादिभिः ग्रहणाय नेप्सितमित्यर्थः ॥ . यावदर्थिकं कर्म्मोद्देशिकं यदि गृहस्थेन आत्मार्थीकृतं तर्हि साधूनां कल्पते; कम्मद्देशिकस्य शेषत्रिभेदा गृहस्थेनात्मार्थीकृतमपि साधूनां ग्रहणाय न कल्पते, अविशोधिकोटित्वाद् इत्याशयः ॥ ★ पूतिकम्ममित्यादिगाथायाः पूर्वं अधिका गाथा जे२ विना मूलादर्शेषूपलभ्यते सा चेयंछक्कायनिरणुकंपा जिणपवयणबाहिरा बहिप्फोडा। एमेव अडंति बोडो लुक्कविलुक्को जह कवोडो ॥ तद्विषये पिं०नि० अवचूर्यां इत्थमुक्तं— 'छक्काये 'ति गाथा दृश्यते, परं सा वृत्तौ न व्याख्याता सुगमा च सम्बन्धश्च न कोऽपि ॥