SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ (३) सूत्रकृतांग अंतर्गत 'श्रीज्ञातृपुत्रवर्धमानस्तवः' (प्राचीनार्धमागध्यनुसारेण) (प्रायः ईस्वीपूर्वे द्वितीयशताब्दी) (त्रिष्टुभवृत्तम्) पुच्छिसुं नं समणा माहणा य । अगारिनो य परतिस्थिका य । से के इनंगंतहित धम्ममाहु । ____ अनेलिसं साधु समिक्खताए ॥ १ ॥ कतं च नाणं कत दंसनं ते । सीलं कतं नातसुतस्स आसी । जानासि नं भिक्खु अधातधेन । अधासुतिं बूहि तधा निसंतं ॥ २ ॥ खेतन्नए से कुसले आसुपन्ने । अनंतनाणी च अनंतदंसी । जसंसिनो चक्खुपथे थितस्स । जानाहि धम्मं च धितं च पेखा ॥ ३ ॥ उद्धं अधे च तिरिगं दिसासु । तसा च थे थावर जे च पाणा । से निच्चनिच्चहिं समिक्ख पन्ने । दिवे व धम्मं समिगं उदाहु ॥ ४ ॥ से सव्वदंसी अभिभूत नाणी । निरामगंधे धितिमं थितप्या । अनुत्तरे सव्वजगंसि विज्जं । गंधातीते अभये अनायु ॥ ५ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy