SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ (२४) अज्ञातदाक्षिणात्यकविकृता पञ्चकरूपेण 'श्रीशान्तिजिनस्तुतिः' ( ईस्वी अष्टम शताब्दी ?) ( उपजाति: ) विधाय रक्षां परतः प्रजानां राजा चिरं योऽप्रतिमप्रतापः । व्यधात्पुरस्तात्स्वत एव शान्तिर्मुनिर्दयामूर्तिरिवाघशान्तिम् ॥ १ ॥ चक्रेण यः शत्रुभयङ्करेण जित्वा नृपः सर्वनरेन्द्रचक्रम् । समाधिचक्रेण पुनर्जिगाय महोदयो दुर्जयमोहचक्रम् ॥ २ ॥ राजश्रिया राजसु राजसिंहो, राज यो राजसुभोगतन्त्रः । आर्हन्त्यलक्ष्म्या पुनरात्मतन्त्रो, देवासुरोदारसभे रराज ॥ ३ ॥ यस्मिन्नभूद्राजनि राजचक्रं, मुनौ दयादीधितिधर्मचक्रम् | पूज्ये मुहुः प्राञ्जलिदेवचक्रं, ध्यानोन्मुखे ध्वंसिकृतान्तचक्रम् ॥ ४ ॥ स्वदोषशान्त्या विहितात्मशान्तिः, शान्तेर्विधाता शरणं गतानाम् । भूयाद्भवक्लेशभयोपशान्त्यै, शान्तिर्जिनो मे भगवाञ्छरण्यः ॥ ५ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy