SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ (१३) संभवतः श्रीजटासिंहनन्दीकृता 'श्रीआचार्यगुणस्तुतिः' ( ईस्वी सप्तमी शताब्द्याः तृतीयचरण: प्राय: ) (विषमवृत्तम्) सिद्धगुणस्तुतिनिरतानुद्भूतरुषाग्निजालबहुलविशेषान् । गुप्तिभिरभिसंपूर्णान्मुक्तियुतः सत्यवचनलक्षितभावान् ॥ १ ॥ मुनिमाहात्म्यविशेषाज्जिनशासनसत्प्रदीपभासुरमूर्तीन् । सिद्धि प्रपित्सुमनसो बद्धरजोविपुलमूलघातनकुशलान् ॥ २ ॥ गुणमणिविरचितवपुषः षड्द्रव्यविनिश्चितस्य धातृन्सततम् । रहितप्रमादचर्यान्दर्शनशुद्धान् गणस्य संतुष्टिकरान् ॥ ३ ॥ मोहच्छिदुग्रतपसः प्रशस्तपरिशुद्धहृदयशोभनव्यवहारान् । प्रासुकनिलयाननघानाशाविध्वंसिचेतसो हतकुपथान् ॥ ४ ॥ धारितविलसन्मुडान्वर्जितबहुदण्डपिण्डमण्डलनिकरान् । सकलपरीषहजयिनः क्रियाभिरनिशं प्रमादतः परिरहितान् ॥ ५ ॥ अचलान् व्यपेतनिद्रान् स्थानयुतान्कष्टदुष्टलेश्याहीनान् । विधिनानाश्रितवासानलिप्तदेहान्विनिर्जितेन्द्रियकरिणः ॥ ६ ॥ अतुलानुत्कुटिकासनान् विविक्तचित्तानखण्डितस्वाध्यायान् । दक्षिणभावसमग्रान् व्यपगतमदरागलोभशठमात्सर्यान् ॥ ७ ॥ भिन्नार्तरौद्रपक्षान् संभावितधर्मशुक्लनिर्मलहृदयान् । नित्यं पिनद्धकुगतीन् पुण्यान् गण्योदयान् विलीनगारवचर्यान् ॥ ८ ॥ तरुमूलयोगयुक्तानवकाशातापयोगरागसनाथान् । बहुजनहितकरचर्यानभयाननघान्महानुभावविधानान् ॥ ९ ॥ शगुणसंपन्नान्युष्मान् भक्त्या विशालया स्थिरयोगान् । विधिनानारतामग्र्यान् मुकुलीकृतहस्तकमलशोभितशिरसा ॥ १० ॥ अभिनौमि सकलकलुषप्रभवोदयजन्मजरामरणबन्धनमुक्तान् । शिवमचलमनघमक्षयव्याहतमुक्तिसौख्यमस्त्विति सततम् ॥ ११ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy