SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ mm संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि न वा दुःखगर्भे न वा मोहगर्भे स्थिता ज्ञानगर्भे तु वैराग्यतत्त्वे । यदाज्ञानिलीना ययुर्जन्मपारं स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २७ ॥ विहायाश्रवं संवरं संश्रयैव यदाज्ञा पराऽभाजि यैर्निविशेषैः । स्वकस्तैरकार्येव मोक्षो भवो वा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २८ ॥ शुभध्याननीरैरुरीकृत्य शौचं सदाचारदिव्यांशुकैर्भूषिताङ्गाः । बुधाः केचिदर्हन्ति यं देहगेहे स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २९ ॥ दयासूनृतास्तेय-निःसङ्गमुद्रा तपोज्ञानशीलैर्गुरूपास्तिमुख्यैः । सुमैरष्टभिर्योऽर्च्यते धाम्नि धन्यैः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३० ॥ महाच्चिर्धनेशो महाज्ञामहेन्द्रो महाशान्तिभर्ता महासिद्धसेनः । महाज्ञानवान् पावनीमूर्तिरर्हन् स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३१ ॥ महाब्रह्मयोनिर्महासत्त्वमूर्ति महाहंसराजो महादेवदेवः । महामोहजेता महावीरनेता स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३२ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy