________________
mm
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
न वा दुःखगर्भे न वा मोहगर्भे
स्थिता ज्ञानगर्भे तु वैराग्यतत्त्वे । यदाज्ञानिलीना ययुर्जन्मपारं
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २७ ॥ विहायाश्रवं संवरं संश्रयैव
यदाज्ञा पराऽभाजि यैर्निविशेषैः । स्वकस्तैरकार्येव मोक्षो भवो वा
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २८ ॥ शुभध्याननीरैरुरीकृत्य शौचं
सदाचारदिव्यांशुकैर्भूषिताङ्गाः । बुधाः केचिदर्हन्ति यं देहगेहे
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २९ ॥ दयासूनृतास्तेय-निःसङ्गमुद्रा
तपोज्ञानशीलैर्गुरूपास्तिमुख्यैः । सुमैरष्टभिर्योऽर्च्यते धाम्नि धन्यैः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३० ॥ महाच्चिर्धनेशो महाज्ञामहेन्द्रो
महाशान्तिभर्ता महासिद्धसेनः । महाज्ञानवान् पावनीमूर्तिरर्हन्
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३१ ॥ महाब्रह्मयोनिर्महासत्त्वमूर्ति
महाहंसराजो महादेवदेवः । महामोहजेता महावीरनेता
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३२ ॥