SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ( १ ) श्रीसिद्धसेनदिवाकरप्रणीता द्वितीया द्वात्रिंशिका (प्रायः ईस्वी पंचमशताब्द्या: प्रथमचरणम्) (वसंततिलकावृत्तम्) व्यक्तं निरञ्जनमसंस्कृतमेकविद्यं विद्यामहेश्वरमयाचितलोकपालम् । ब्रह्माक्षरं परमयोगिनमादिसाङ्ख्यं यस्त्वां न वेद न स वीर ! हितानि वेद ॥ १ ॥ दुःखार्दितेषु न च नाम घृणामुखोऽसि न प्रार्थितार्थसखिषूपनतप्रसादः । न श्रेयसा च न युनक्षि हितानुरक्तान् नाथ ! प्रवृत्त्यतिशयस्त्वदनिर्गतोऽयम् ॥ २ ॥ कृत्वा नवं सुरवधूभयरोमहर्षं दैत्याधिपः शतमुखभ्रकुटीवितानः । त्वत्पादशान्तिगृह-संश्रयलब्धचेता लज्जातनुद्युति हरेः कुलिशं चकार ॥ ३ ॥ पीतामृतेष्वपि महेन्द्रपुरस्सरेषु मृत्युः स्वतन्त्रसुखदुर्ललितः सुरेषु । वाक्यामृतं तव पुनर्विधिनोपयुज्य शूराभिमानमवस्य पिबन्ति मृत्योः ॥ ४ ॥ अप्येव नाम दहनक्षतमूलजाला लक्ष्मीकटाक्षसुभगास्तरवः पुनः स्युः । न त्वेव नाथ ! जननक्लममूलपादा स्त्वद्दर्शनानलहताः पुनरुद्भवन्ति ॥ ५ ॥ उत्त्रासयन्ति पुरुषं भवतो वचांसि विश्वासयन्ति परवादिसुभाषितानि । दुःखं यथैव हि भवानवदत् तथा तत् तत्सम्भवे च मतिमान् किमिवाभयः स्यात् ? ॥ ६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy