________________
( १७ ) श्रीचउपन्नमहापुरिसचरियस्था
'श्रीधरणेन्द्रोद्गारिता श्रीअर्हत्पार्श्वस्तुतिः'
(वि० सं० ९१५ / ई० स० ८५९ )
(गाथाछन्दः)
पणमामि तिहुयणेक्कलधीर ! वम्महपयावणिम्महण ! | जिण ! दुज्जयगरुयसुरोवसग्गसंसग्गकयभंग ॥ १ ॥ ण हु णवरुत्तारइ दुहरयाओ तुह गोत्तकित्तणं णाह ! । तुह पायरओ वि तणुम्मि पवणविहुओ वलग्गंतो ॥ २ ॥ सुरहित्तणाहिरामा सुहोवहोज्जफ(प्फ)ला दयं काउं । तुम्हहिं पुण्णरासी परूविया धण्णरासि व्व ॥ ३ ॥ ताव च्चिय दुहरविकिरणणियरसंतावताविया होंति । जावल्लियन्ति ण य तुम्ह चलणजुवलायवच्छायं ॥ ४ ॥
वम्महगिम्हुम्हागयमायामायहियाए णडिएण । तुह वणजलं पत्तं पिवासिएणं व णाह ! मए ॥ ५ ॥ संभिण्णतिमिरपडलम्मि तइ मए ससहरे व्व सच्चविए । जहि वेला व णिव्वयं मज्झ मणपुलिणं ॥ ६ ॥ सुरगिरिसिहरे व्व समुण्णयम्मि ठाऊण तह ( ? इ) मए णाह ! । णिवन्तो पुलइज्जइ कुतित्थपंथेण बालजणो ॥ ७ ॥
इय ललिलोयणुव्वेल्लपत्तकरपल्लवे तइ जणस्स । कप्पतरुम्मि व जायन्ति सेविए सयलसोक्खाई ॥ ८ ॥