________________
श्रीतिलोयपण्णत्ती (त्रिलोकप्रज्ञप्ति) अंतर्गतं 'श्रीपञ्चपरमेष्ठिस्तुतिरूपेण आदिमंगलम्' (प्रायः ईस्वी ५५० वा तत्पश्चात्)
(गाथाछंदः)
अट्ठविहकम्मवियला णिट्ठियकज्जा पणट्ठसंसारा । दिट्ठसयलत्थसारा सिद्धा सिद्धि मम दिसंतु ॥ १ ॥ घणघाइकम्ममहणा तिहुवणवरभव्वकमलमत्तंडा । अरिहा अणंतणाणे अणुवमसोक्खा जयंतु जए ॥ २ ॥ पंचमहव्वयतुंगा तक्कालियसपरसमयसुदधारा । णाणागुणगणभरिया आइरिया मम पसीदंतु ॥ ३ ॥ अण्णाणघोरतिमिरे दुरंततीरम्हि हिंडमाणाणं । भवियाणुज्जोययरा उवज्झया वरमर्दि देंतु ॥ ४ ॥ थिरधरियसीलमाला ववगयराया जसोहपडहत्था । बहुविणयभूसियंगा सुहाइं साहू पयच्छंतु ॥ ५ ॥