SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जुषा किरियाकिरियं वेनइकानुवादं । अन्नानियानं परियर च थानं । से सव्ववादं इति वेदइत्ता । उवट्टिते संजम दीघरातं ॥ २७ ॥ से वारिया इत्थि सरातिभत्तं । उवधानवं दुक्खखयट्ठयाए । लोगं विदित्तां आरं पारं च । सव्वं पभू वारिय सव्ववारं ॥ २८ ॥ सोच्चा य धम्मं अरहंत भासितं । समाहितं अट्ठमओवसुद्धं । तं सद्दहंताय जना अनाउ । इहा व देवाधिव आगमिस्सं ॥ २९ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy