SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा महीय मज्झम्मि थित्ते नगदि । पन्नायते सूरिय सुध्धलेसे । एवं सिरीते उ स भूरिवन्ने । मनोरमे जोतति अच्चिमाली ॥ १३ ॥ सुदंसनस्सेस जसो गिरिस्स । पवुच्चती महतो पव्वतस्स । एतोवमे समणे नातपुत्ते । जाती-जसो-दंसन-नाणसीले ॥ १४ ॥ गिरिवरे वा निसधाऽऽयतानं रुचगे व सेढे वलयायतानं । ततोवमे से जगभूतिपन्ने । मुनीन मज्झे तमुदाहु पन्ने ॥ १५ ॥ अनुत्तरं धम्ममुतीरयत्ता । अनुत्तरं झानवरं झियाति । सुसुक्कसुक्कं अपगंडसुक्कं । संखेंदु वेगंतवदातसुक्कं ॥ १६ ॥ अनुत्तरग्गं परमंस महेसी । असेसकम्मं स विसोधइत्ता । सिद्धि गति सातिमनंत पत्ते । नाणेन सीलेन च दंसनेनं ॥ १७ ॥ रुक्खेसु नाते जह सामली वा । जंसी रतिं वेतयंती सुपन्ना । वनेसु या नंदनमाहु सेट्टे । नाणेन सीलेन च भूतिपन्ने ॥ १८ ॥ थनितं व सद्दान अनुत्तरे तु । चंदो व तारान महानुभागे । गंधेसु या चंदनमाहु सेढे । सेढे मुनीन अपतिन्नमाहु ॥ १९ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy