SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे भाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा १४ परसमयवक्तव्यतायां तज्जीवतच्छरीराकारकवादिमतखण्डनाधिकारः है । इस प्रकार आत्मा अकर्ता है । इस गाथा में 'तु' शब्द पूर्वोक्त मतवादियों से सांख्यवादियों का भेद बतलाने के लिए है । वे सांख्यवादी पूर्वोक्त रीति से आत्मा को अकर्ता, कहने की धृष्टता करते हुए भिन्न-भिन्न स्थलों पर बार-बार यह कहते हैं कि- प्रकृति, क्रिया करती है और पुरुष (आत्मा) उस क्रिया का फल भोगता है, तथा बुद्धि से ज्ञात अर्थ को आत्मा अनुभव करता है । यह अकारकवादी का मत कहा गया । साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराह अब सूत्रकार, तज्जीवतच्छरीरवादी तथा अकारकवादी के मत को खण्डन करने के लिए कहते हैंजे ते उ वाइणो एवं लोए तेसिं कओ सिया ! । " तमाओ ते तमं जंति मंदा आरंभनिस्सिया ।।१४।। छाया - ते तु वादिन एवं लोकस्तेषां कुतः स्यात् ? तमसस्ते तमो यान्ति, मन्दा आरम्भनिःश्रिताः ॥ व्याकरण - (जे ते) सर्वनाम, (वाइणो) कर्ता (लोए) कर्ता (तेसिं) सम्बन्धषष्ठ्यन्त, सर्वनाम, वादियों का परामर्शक । (कओ) अव्यय । (सिया) क्रिया (ते मंदा आरंभनिस्सिया) वादी का विशेषण (तमाओ ) अपादान (तमं) कर्म (जंति) क्रिया । अन्वयार्थ - (जे ते उ) जो वे, (वाइणो) वादी ( एवं ) इस प्रकार कहते हैं ( तेर्सि) उनके मत में (लोए) यह लोक, (कओ) कैसे (सिया) हो सकता है । (मंदा) मूर्ख (आरंभनिस्सिया) आरम्भ में आसक्त (ते) वे वादी (तमाओ ) एक अज्ञान से निकलकर (तमं ) दूसरे अज्ञान को (ति) प्राप्त करते हैं । भावार्थ जो लोग आत्मा को अकर्ता कहते हैं, उन वादियों के मत में यह चतुर्गतिक संसार कैसे हो सकता है ? वस्तुतः वे, मूर्ख तथा आरम्भ में आसक्त हैं, अतः वे एक अज्ञान से निकलकर दूसरे अज्ञान को प्राप्त करते हैं । टीका तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः, 'एव' मिति पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्ते तत्र यत्तैस्तावदुक्तम्- 'यथा न शरीराद्विन्नोऽस्त्यात्मे' ति, तदसङ्गतं यतस्तत्प्रसाधकं प्रमाणमस्ति, तच्चेदम्- विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, इह यद्यदादिमत्प्रतिनियताकारं तत्तद्विद्यमानकर्तृकं दृष्टं, यथा घटः, यच्चाऽविद्यमानकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽऽकाशम्, आदिमत्प्रतिनियताकारस्य च सकर्तृत्वेन व्याप्तेः, व्यापकनिवृत्तौ व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीयम् । तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात्, यद्यदिह करणं तत्तद्विद्यमानाधिष्ठातृकं दृष्टं, यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपत्तिः, यथाऽऽकाशस्य, हृषीकाणां चाधिष्ठाताऽऽत्मा, स च तेभ्योऽन्य इति, तथा विद्यमाना -ऽऽदातृकमिदमिन्द्रियविषयकदम्बकम्, आदानादेयसद्भावात्, इह यत्र यत्राऽऽदानादेयसद्भावस्तत्र तत्र विद्यमान आदाता - ग्राहको दृष्टः, यथा संदंशकायस्पिण्डयोस्तद्भिन्नोऽयस्कार इति, यश्चात्रेन्द्रियैः करणैर्विषयाणामादाता- ग्राहकः स तद्भिन्न आत्मेति, तथा विद्यमानभोक्तृकमिदं शरीरं, भोग्यत्वादोदनादिवत्, अत्र च कुलालादीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्मापि तथैव स्यादिति धर्मिविशेषविपरीतसाधनत्वेन विरुद्धा शङ्का न विधेया, संसारिण आत्मनः कर्मणा सहान्यो - ऽन्यानुवेधतः (बन्धतः) कथञ्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तम् 'नास्ति सत्त्वा औपपातिका' इति तदप्ययुक्तं, यतस्तदहर्जातबालकस्य यः स्तनाभिलाषः सोऽन्याभिलाषपूर्वकः, अभिलाषत्वात्, कुमाराभिलाषवत्, तथा बालविज्ञानमन्यविज्ञानपूर्वकं विज्ञानत्वात्, कुमारविज्ञानवत्, तथाहि तदहर्जातबालकोऽपि यावत्स एवायं स्तन इत्येवं नावधारयति तावन्नोपरतरुदितो मुखमर्पयति स्तने, इति, अतोऽस्ति बालके विज्ञानलेशः, स चान्यविज्ञानपूर्वकः, तच्चान्यद्विज्ञानं भवान्तरविज्ञानं, तस्मादस्ति सत्त्व औपपातिक इति । तथा यदभिहितं, 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यतीति, तत्राप्ययमर्थो - 'विज्ञानघनो' विज्ञानपिण्ड आत्मा 'भूतेभ्य उत्थाये 'ति प्राक्तनकर्मवशात्तथा-विधकायाकारपरिणते भूतसमुदाये तद्द्वारेण स्वकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति । तथा यदुक्तम्- 'धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव' 1. नाम्राणां प्रतिनियत आकारः, जम्बूद्वीपादिलोकस्थितिनिषेधार्थमादिमत्त्वम् | -
SR No.032699
Book TitleSutrakritanga Sutra Part 01
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy