SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गसूत्र - प्रथम श्रुतस्कंध की प्रस्तावना ३१४२, १४३२, ४१३२, ३४१२, ४३१२, २३४१, ३२४१, २४३१, ४२३१, ३४२१, ४३२१ । तथा नाम्नि षड्विधनाम्न्यवतरति, यतस्तत्र षड् भावाः प्ररूप्यन्ते, श्रुतस्य च क्षायोपशमिकभाववर्तित्वात् । प्रमाणमधुना- प्रमीयतेऽनेनेति प्रमाणं, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा । तत्रास्याध्ययनस्य क्षायोपशमिकभावव्यवस्थितत्वाद्धावप्रमाणेऽवतारः। भावप्रमाणं च गुणनयसंख्याभेदात्रिधा, तत्राऽपि गुणप्रमाणे समवतारः, तदपि जीवाजीवभेदाद् द्विधा। समयाध्ययनस्य च क्षायोपशमिकभावरूपत्वात् । तस्य च जीवानन्यत्वाज्जीवगुणप्रमाणे समवतारः । जीवगुणप्रमाणमपि ज्ञानदर्शनचारित्र-भेदात् त्रिविधं, तत्रास्य बोधरूपत्वाद् ज्ञानगुणप्रमाणे समवतारः । तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्धा, तत्रास्यागमप्रमाणे समवतारः, सोऽपि लौकिकलोकोत्तरभेदाद् द्विधा, तदस्य लोकोत्तरे समवतारः । तस्य च सूत्रार्थतदुभयरूपत्वात्रैविध्यम् । [अस्य त्रिरूपत्वात्] त्रिष्वपि समवतारः, यदि वा आत्मानन्तरपरम्परभेदादागमस्त्रिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमो, गणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः । सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः। गुणप्रमाणानन्तरं 'नयप्रमाणावसरः, तस्य चेदानीं पृथक्त्वानुयोगे नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तं"2मूढनइयं सुयं कालियं तु ण णया समोयरंति इहं । अपुहुत्ते समोयारो, णत्थि पुहुत्ते समोयारो" ॥१॥ तथा- "3आसज्जउ सोयारं नए नयविसारउ बूया" सङ्ख्याप्रमाणं त्वष्टधा-नामस्थापनाद्रव्यक्षेत्रकालपरिमाणपर्य्यवभावभेदात् । तत्रापि परिमाणसङ्ख्यायां समवतारः । साऽपि कालिकदृष्टिवादभेदाद् द्विधा तत्रास्य कालिकपरिमाणसङ्ख्यायां समवतारः । तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्य्यवसंख्यायां त्वनन्ताः पर्य्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः सङ्ख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः सङ्ख्येया गाथाः संख्येया वेढाः संख्येयान्यनुयोगद्वाराणि । साम्प्रतं वक्तव्यतायाः समवतारश्चिन्त्यते, सा च स्वपरसमयतदुभयभेदात्रिधा । तत्रेदमध्ययन त्रिविधायामपि समवतरति, अर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च । तत्राध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं नियुक्तिकृद् वक्ष्यति, साम्प्रतं निक्षेपावसरः स च त्रिधा- ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च । अब नियुक्तिकार, सूत्रकृताङ्गसूत्र के प्रत्येक अध्ययनों में वर्णित अर्थों को प्रदर्शित करने के लिए कहते हैं-सूत्रकृताङ्गसूत्र के प्रथम अध्ययन में स्वसिद्धान्त तथा परसिद्धान्त का कथन है । द्वितीय अध्ययन में स्वसिद्धान्त परसिद्धान्त के दोषों को जानकर मनुष्य को स्वसिद्धान्त का ही बोध प्राप्त करना चाहिए, यह कहा है । तृतीय अध्ययन में सम्यग् बोध को प्राप्त पुरुष जिस प्रकार उपसर्गों को सहन करता है, वह कहा है। चतुर्थ अध्ययन में स्त्री सम्बन्धी दोषों को वर्जित करने का उपदेश है । पञ्चम अध्ययन में कहा है कि जो पुरुष, उपसर्गों को सहन नहीं करता है, और स्त्री वशीभूत होता है, उसका अवश्य नरकवास होता है । छटे अध्ययन में शिष्यों को उपदेश देते हए यह कहा है कि अनकल और प्रतिकूल उपसर्गों के सहन करने से, तथा स्त्री सम्बन्धी दोषों के वर्जित करने से भगवान् महावीर स्वामी ने विजय करने योग्य कर्मों के अथवा संसार के पराभव से विजय प्राप्त होना बताया है, इसलिए आप लोग वैसा ही प्रयत्न करें । सप्तम अध्ययन में यह कहा है कि शीलवर्जित-गृहस्थ और कुशील अन्यतीर्थी अथवा पार्श्वस्थ आदि को जिस साधु ने छोड़ दिया है, वह साधु "परित्यक्तनिःशीलकुशील" कहलाता है। तथा सुशील यानी शास्त्रानुसार संयम पालनेवाले संवेगमग्न पुरुष की जो सेवा करता है, वही पुरुष शीलवान होता है । अष्टम अध्ययन में कहा है कि बालवीर्य्य और पण्डितवीर्य इन दोनों वीर्यों को जानकर पण्डितवीर्य्य में प्रयत्न करना चाहिए । नवम अध्ययन में धर्म का यथावस्थित स्वरूप कहा है । दशम अध्ययन में समाधि का कथन है। एकादश अध्ययन में सम्यग्दर्शन, ज्ञान और चारित्रस्वरूप मोक्षमार्ग का वर्णन है । द्वादश अध्ययन का अर्थाधिकार यह है-क्रियावाद, अक्रियावाद, अज्ञानवाद और विनयवाद इन चार मतों को माननेवाले 1. वस्तुनः पर्यायाणां संभवतां निगमनं । 2. मूढनयिकं (नयशून्यं) श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ।।१।। 3. आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् । 28
SR No.032699
Book TitleSutrakritanga Sutra Part 01
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy