SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ૧૨ વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર एकं द्वौ वाऽनाहारकः ॥३१॥ सम्मूर्छनगर्भोपपाता जन्म ॥३२॥ सचित्तशीतसंवृताः सेतरा मिश्राश्चकशस्तद्योनयः ॥ ३३ ॥ जराखण्डपोतजानां गर्भः ॥३४॥ . नारकदेवानामुपपातः ॥ ३५ ॥ शेषाणां सम्मूर्छनम् ॥३६॥ औदारिकवैक्रियाऽऽहारकतैजसकार्मणानि शरीराणि ॥३७॥ परं परं सूक्ष्मम् ॥३८॥ प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥३९॥ अनन्तगुणे परे ॥ ४० ॥ अप्रतिघाते ॥४१॥ अनादिसम्बन्धे च ॥४२॥ सर्वस्य ॥४३॥ तदादीनि भाज्यानि युगपदेकस्याचतुर्भ्यः ॥४४॥ निरुपभोगमन्त्यम् ॥४५॥ गर्भसम्मूर्छनजमाद्यम् ॥४६॥ वैक्रियमौपपातिकम् ॥४७॥ लब्धिप्रत्ययं च ॥४८॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ नारकसम्मूर्छिनो नपुंसकानि ॥५०॥ न देवाः ॥५१॥ औपपातिकचरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषो - ऽनपवर्त्यायुषः ॥५२॥
SR No.032683
Book TitleTattvarthadhigamsutra tatha Tena Uper Rachayel Sahityani Suchi
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherShrutratnakar
Publication Year2018
Total Pages58
LanguageGujarati
ClassificationBook_Gujarati
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy