SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ XAIN श्री महादेव - द्वात्रिंशिका ॥ प्रशान्तं दर्शनं यस्य, सर्वभूताऽभयप्रदम् । माङ्गल्यं च प्रशस्तं च, शिवस्तेन विभाव्यते ॥ ॥१॥ महत्त्वादीश्वरत्वाचच, यो महेश्वरतां गतः । राग-द्वेषविनिर्मुक्तं, वन्देऽहं तं महेश्वरम् ॥ ॥ २ ॥ महाज्ञानं भवेद् यस्य, लोकालोकप्रकाशकम् । महादानं महाध्यानं, महादेवः स उच्यते ॥ महान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके। निर्जिता येन देवेन, महादेवः स उच्यते ॥ ॥ ४ ॥ राग-द्वेषौ महामल्लौ, दुर्जयौ येन निर्जितौ । महादेवं तु तं मन्ये, शेषा वै नामधारकाः ॥ शब्दमात्रो महादेवो, लौकिकानां मते मतः । शब्दतो गुणतश्चैव, मूर्तितो जिनशासने । शक्तितो व्यक्तितश्चैव, विधान लक्षणं तथा । मोहजालं हतं येन, महादेवः स उच्यते ॥ ॥ ७ ॥ नमोऽस्तु ते महादेव !, महादोष विवर्जित ! । महालोभविनिर्मुक्त !, महागुणसमन्वित ! | ॥ ८ ॥ महारागो महाद्वेषो, महामोहस्तथाऽपरः । कषायाश्च"हता येन, महादेवः स उच्यते ।। महाक्रोधो महामानो, महामाया महामदः । महालोभो हतो येन, महादेवः स उच्यते ॥ ॥ १० ॥ महाकामो हतो येन, महाभयविवर्जितः । महाव्रतोपदेशी च, महादेवः स उच्यते ॥ ॥ ११ ॥ HAS
SR No.032680
Book TitleHemchandracharya Ane Temne Rachel Mahadev Battrishi Stotra
Original Sutra AuthorN/A
AuthorSheelchandravijay
PublisherJain Granth Prakashan Samiti
Publication Year1989
Total Pages26
LanguageGujarati
ClassificationBook_Gujarati
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy