________________
२११
२१७
श्राद्धकार्याङ्गक्रमवर्णनम्
२०१ विकिरानदानवर्णनम्
२०३ भोजनमनुनिमन्त्रितब्राह्मणानां पूजनं तेभ्यश्चाशीर्वादवर्णनम् २०५ ब्राह्मणभोजनोत्तरं स्वकुटुम्बसहितश्राद्धसामग्रीगृह्णीयादितिवर्णनम् २०७ परेहि तर्पणवर्णनम्
२०६ ब्राह्मणमहिमा ब्राह्मणानांसमागमने शूद्रस्य स्थितौदण्डश्च ब्राह्मणस्यैव भूदानम्
२१३ पतिसयोगविकलाया विधवाया वृत्तिष्वनधिकारवर्णनम् २१५ रन्ध्रप्रविष्टक्रियाप्रविष्टयोआंदवर्णनम् उत्तमर्णाधमर्णदण्डवर्णनम्
२१६ श्राद्धप्रकरणवर्णनम्
२२१ लौगाक्षिस्मृतेः प्रधानविषयाः लौगाक्षिविषयकधर्मशास्त्रप्रबन्धावतारः जातकर्मविधिव्यवस्थावर्णनम् नामकरण विधिवर्णनम् वेदप्रतिपाद्यविधेःकर्तव्यफलज्ञापनत्ववर्णनम् सर्वद्विजातीनां वेदविहितोपनयनकालावधिनिरूपणम् उपनयनसमयेकृत्यविधिवर्णनम् ब्रह्मचारिभिक्षाप्रकरणम्
२३५ उपनयनावधिसमुल्लजितस्य फलानहत्ववर्णनम्
२३७ उत्सर्गोपाकर्मविधिवर्णनम्
२३६ दशानुवाकानाम्वर्णनम्
२४१ नानानुवाकानामृषिवर्णनम, तैत्तरीयकेचतुश्चत्वारिंशत्काण्डवर्णनम् २४३
W