SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ २११ २१७ श्राद्धकार्याङ्गक्रमवर्णनम् २०१ विकिरानदानवर्णनम् २०३ भोजनमनुनिमन्त्रितब्राह्मणानां पूजनं तेभ्यश्चाशीर्वादवर्णनम् २०५ ब्राह्मणभोजनोत्तरं स्वकुटुम्बसहितश्राद्धसामग्रीगृह्णीयादितिवर्णनम् २०७ परेहि तर्पणवर्णनम् २०६ ब्राह्मणमहिमा ब्राह्मणानांसमागमने शूद्रस्य स्थितौदण्डश्च ब्राह्मणस्यैव भूदानम् २१३ पतिसयोगविकलाया विधवाया वृत्तिष्वनधिकारवर्णनम् २१५ रन्ध्रप्रविष्टक्रियाप्रविष्टयोआंदवर्णनम् उत्तमर्णाधमर्णदण्डवर्णनम् २१६ श्राद्धप्रकरणवर्णनम् २२१ लौगाक्षिस्मृतेः प्रधानविषयाः लौगाक्षिविषयकधर्मशास्त्रप्रबन्धावतारः जातकर्मविधिव्यवस्थावर्णनम् नामकरण विधिवर्णनम् वेदप्रतिपाद्यविधेःकर्तव्यफलज्ञापनत्ववर्णनम् सर्वद्विजातीनां वेदविहितोपनयनकालावधिनिरूपणम् उपनयनसमयेकृत्यविधिवर्णनम् ब्रह्मचारिभिक्षाप्रकरणम् २३५ उपनयनावधिसमुल्लजितस्य फलानहत्ववर्णनम् २३७ उत्सर्गोपाकर्मविधिवर्णनम् २३६ दशानुवाकानाम्वर्णनम् २४१ नानानुवाकानामृषिवर्णनम, तैत्तरीयकेचतुश्चत्वारिंशत्काण्डवर्णनम् २४३ W
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy