SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ १८७० बौधायनस्मृतिः। [चतुर्थोएनस एनसोऽवयजनमसि स्वाहेति ॥१५ एतैरष्टाभिर्तुत्वा सर्वस्मात्पापात्प्रमुच्यते ॥१६ अथाप्युदाहरन्ति ॥१७ अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः। कूष्माण्ड्यः पावमान्यश्च विरजा मृत्युलाङ्गलम् ॥१८ दुर्गा व्याहृतयो रुद्रा महादोषविनाशना इति ॥१६ इति चतुर्थप्रश्ने तृतीयोऽध्यायः। ......... अथ चतुर्थप्रश्ने चतुर्थोऽध्यायः । - प्रायश्चित्तविधिवर्णनम् । प्रायश्चित्तानि वक्ष्यामो विख्यातानि विशेषतः। समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥१ मृतं च सत्यं चेत्येतदघमर्षणं निरन्तर्जले पठन्सर्वस्मात्पापात्प्रमुच्यते ॥२ आऽयं गौः पृश्निरक्रमीदित्येतामृचं निरन्तर्जले पठन्सर्वस्मात्पापात्प्रमुच्यते ॥३ दुपदादिवमुमुचान इत्येतामृचं त्रिरन्तर्जले पठन्सर्व स्मात्पापात्प्रमुच्यते ॥४ हंसः शुचिषदित्येतामृचं त्रिरन्तर्जले पठन्सर्वस्मात् पापात्प्रमुच्यते ॥५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy