SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ बौधायनस्मृतिः। [द्वितीयोतद्यथा सर्पिमिश्र दधिमिश्रमक्षारलवणमपिशितमपर्युषितम् ।।२२ ब्रह्मचर्यमृतौ वा गच्छति ॥२३ | पर्वणि पर्वणि केशश्मश्रुलोमनखवापनं शौचविधिश्च ॥२४ अथाप्युदाहरन्ति ॥२५ श्रूयते द्विविधं शौचं यच्छिष्टः पर्युपासितम्। बाएं निलेपनिर्गन्धमन्तः शौचमहिंसकम् ॥२६ अद्रिः शुध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुध्यति । . अहिंसया च भूतात्मा मनः सत्येन शुध्यतीति ।।२७ इति तृतीयप्रश्ने प्रथमोऽध्यायः । अथ तृतीयप्रश्ने द्वितीयोऽध्यायः। अथ पनिवर्तन्यादिवृत्तीनां स्वरूपकथन वर्णनम् । पायो एतत्वग्निवर्तनीति ॥१ षडेव निवर्तनानि निरुपहतानि करोति ॥२ स्वामिने भागमुत्सृजत्यनुज्ञातं वा गृह्णाति ॥३ प्राक्पातराशात्कर्षी स्यादस्यूतनासिकाभ्यां समुष्काभ्यामतु दन्नारया मुहुर्महुरभ्युच्छन्दयन् ॥४ एतेन विधिना पनिवर्तनानि करोतीति षण्निवर्तनी ॥५ कोदालीति ॥६ जलाभ्याशे कुदालेन वा फालेन वा तीक्ष्णकाष्ठेन वा खनति
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy