SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ १७६६ बौधायनस्पतिः। [दशमोसाक्षिणं त्वेवमुदिष्टं यत्नात्पृच्छेद्विचक्षणः। यां रात्रिमजनिष्ठास्त्वं यां च रात्रि मरिष्यसि ॥३२ एतयोरन्तरा यत्ते सुकृतं सुकृतं भवेत् । तत्सर्व राजगामि स्यादनृतं ब्रुवतस्तव ॥३३ त्रीनेव च पितृन्हन्ति त्रीनेव च पितामहान् । सप्त जातानजातांश्च साक्षी साक्ष्यं मृषा वदन ॥३४ हिरण्यार्थेऽनृते हन्ति त्रीनेव च पितामहान् ।। पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ॥३५ . शतमश्वानृते हन्ति सहस्रं पुरुषानृते । सर्व भूम्यनृते हन्ति साक्षी साक्ष्यं मृषा वदन ॥३६ चत्वारो वर्णाः पुत्रिणः साक्षिणः स्युरन्यत्र श्रोत्रियराजन्यप्रव्रजितमानुष्यहीनेभ्यः ३७ स्मृतौ प्रधानतः प्रतिपत्तिः॥३८ अतोऽन्यथा कर्तपत्यम् (१) ३६ द्वादशरात्रं तप्तं पयः पिबेत्कृष्माण्डैर्वा जुहुयादिति कूष्माण्डैर्वा जुहुयादिति ॥४० इति प्रथमप्रश्ने दशमोऽध्यायः ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy