SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] यज्ञाङ्गविधिनिरूपणम् । पक्षिणस्तित्तिरिकपोतकपिञ्जलवा(णसमयूरवारणावारणवर्जाः पञ्च विष्किराः ॥१५४ मत्स्याः सहस्रदंधश्चिलिचिमो वर्मिबृहच्छिरोमशकरिरोहितराजीवाः ॥१५५ अनिर्दशाहसंधीनीक्षीरमपेयम् ॥१५६ विवत्सान्यवत्सयोश्च ।।१५७ आविकमौष्ट्रिकमैकशफमपेयम् ।।१५८ अपेयपयःपाने कृच्छ्रोऽन्यत्र गव्यात् ॥१५६ गव्ये तु त्रिरात्रमुपवासः ॥१६० पर्युषितं शाकयूषमांससर्पि शृतधानागुडदधिमधुसक्तुवर्जम् ।। शुक्तानि तथा जातोगुडः ॥१६२ श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्य तैष्यां माध्यावोत्सृजेयुरुत्सृजेयुः ।।१६३ इति प्रथमप्रश्ने पञ्चमोऽध्यायः । अथ प्रथमप्रश्ने षष्ठोऽध्यायः। अथ यज्ञाङ्गविधिनिरूपणम् । शुचिमध्वरं देवा जुषन्ते ।।१।। शुचिकामा हि देवाः शुचयश्च ॥२ तदेषाऽभिवदति ॥३ शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः । भृतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः, इति ॥४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy