SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ १७५६ लघ्वाश्वलायनस्मृतिः। त्रिविंशोदेवार्चा दक्षिणादि स्यात्पादजान्वंसमूर्धनि । शिरोंसजानुपादेषु वामाङ्गादिषु पैतृके ॥२७ अर्चतानेन मन्त्रोण गन्धदिभिरथार्चयेत् । युवासुवासामन्त्रेण दद्यादाच्छादनं ततः ॥२८ यथोक्तविधिना देवान्समभ्यच्य तदाज्ञया । पितृणामर्चनं कुर्यादपसव्येन चैव हि ॥२६ आसनं च क्षणं दत्त्वा पितृनावाहघेदथ । उसन्तस्त्वेति मन्त्रोण प्रति पितरमिष्यथ(ते)॥३० आयन्तु न इमं मन्त्रमुच्चरेत्सकृदेव हि। सव्येन प्रोक्ष्य गायत्र्या पात्रान्युण्युित्तानि कारयेत् ॥३१ क्षिप्त्वा तिलानपः पूर्य शं नो देवीं समुच्चरेत् । पुनस्तेषु च पात्रेषु तिलोऽसीत्यावपेत्तिलान् ॥३२ गन्धपुष्पकुशादीनि क्षिप्त्वा चैव तु पूर्ववत् । स्वधार्घ्य इति ब्रूयात्रिः सव्येन तु निवेदयेत् ॥३३ सव्यं कृत्वा गृहीतेन पाणिना दक्षिणेन तु । दद्यापितरिदं तेऽध्यं या दिव्यामन्त्रमुच्चरेत् ॥३४ एवं पितामहे चैव तथैव प्रपितामहे । दत्त्वाऽयं सलिलं दद्यात्पुनखिषु करेषु च ॥३५ पात्रद्वयं[य] कृतं तोयं पितृपात्रो प्रसिच्य च । पात्रस्थं पुत्रकामी चेन्मुखं तद[तेना]नुलेपयेत् ॥३६ पितृभ्यः स्थानमसीति न्युजं वोत्तानमेव वा । तृतीयं पिहितं कुर्यादुत्तानोपरि भाजनम् ॥३७
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy