SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ १७५३ ऽध्यायः] श्राद्धप्रकरणवर्णनम् । परदेवार्चको विप्रस्तदधीनो भवेद्यदि । मासत्रयं तदन्नाशी जीवच्छद्रत्वमाप्नुयात् ॥२१ यश्च कर्मपरित्यागी पराधीनस्तथैव च । अधीतोऽपि द्विजश्चैव स च शूद्रसमो भवेत् ।।२२ अनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ।।२३ संतुष्टो येन केनाह(पि)सदाचारपरायणः । पराधीनो द्विजो न स्यात्स तरेद्भवसागरम् ।।२४ __इत्याश्वलायनधर्मशास्त्रे वर्णधर्मप्रकरणम् । ॥ त्रिविंशोऽध्यायः ॥ अथ श्राद्धप्रकरणम् । अथ चैव द्विजः कुर्याच्छाद्धं पित्रोमृतेऽहनि । तत्पार्वणविधानेन पितृयज्ञः स उच्यते ॥१ होमं कृत्वाऽथपूर्वेद्यः सायं विप्रानिमन्त्रयेत् । प्रातश्चेत्तान्परेधुर्वा श्राद्धाहे वेदपारगान् ॥२ प्रातरौपासनाग्नेस्तु श्राद्धपाकार्थमुल्मुकम् । नीत्वाऽन्नं सकलं कृत्वा पुनः संमीलयेदुभौ ॥३ ततो म[माध्याह्निकं स्नानं कृत्वा संध्यामुपास्य च । निमन्त्रितान्समाहूय क्रमाद्देवपितन्द्वि [वृद्धि]जान् ॥४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy