________________
प्रेतकर्मविधिवर्णनम् ।
पितुः पुत्रेण चैकेन पिण्डसंयोजने कृते । पुन: संयोजनं तस्य न कुर्याद्दूरगः सुतः ॥ ५० येन केन विना पुत्रं प्रेतकर्म कृतं यदि । पुत्रः कुर्यात्पुनः सर्व विना दाहास्थिसंचयम् ॥५१ चाण्डालेन हतो विप्रः षडब्देनैव शुध्यति । यदि तेन शवं स्पृष्टं तदर्धेनैव शुध्यति ॥५२ शवं चैव स्पृशेद्रो यदि चापि प्रमादतः । आप्नुयाच्छुद्धिमब्देन वहम [न] दायेण च ॥५३ प्रायश्चित्तं विधायाऽऽदौ दहेत्प्रेतं यथाविधि । अन्यथा कुरुते यस्तु स च गच्छेदधोगतिम् ॥५४ खट्टो पर्यन्तरिक्षे वा विप्रश्चेन्मृत्युमाप्नुयात् । तस्याव्दमाचरेदेकं तेन पूतो भवेत्तथा ॥५५ प्रायश्चित्तं विना यस्तु क्रिय[कुरुते दहनक्रियाम् । निष्फलं प्रेतकार्य स्याद्वदन्त्येवं महर्षयः ॥५६ कर्तु चेदस्थिसंस्कारं प्रमादान्न हि शक्यते । अस्थिशुद्धिकरान्मन्त्रान्धृत्वा दर्भानुदीरयेत् ॥५७ दग्धस्य विधिनाऽशीति [स्थीनि] भावयित्वा जले क्षिपेत तिलाञ्जल्यादिकं सर्वं कुर्यात्प्रेतस्यकर्म च ॥५८ साग्निकं सधवां चैव दहेदोपासनाग्निना । विधुरं विधवां ब्रह्मचारिणं च कुशाग्निना ॥५६ पत्नी वाऽथ पतिर्वा स्यान्मृत्युकाले न संनिधौ । प्रायश्चित्तेन सद्योऽग्निमुत्पाद्य तेन संदहेत् ॥ ६०
ऽध्यायः ]
१७४५