________________
[ ५५ ] अध्याय प्रधानविषय
पृष्ठाङ्क १४ चिकित्सकादीनामन्नभोजने निषेधवर्णनम् । १५०३
काकादिसंस्पृष्टान्नस्य पर्युषिताद्यन्नस्य च शुद्धिः१५०५ अभोज्य अन्न विवाहादि यज्ञ में यदि काक आदि से अन्न दूषित भी हो जाय वहां पर वह अभक्ष्य
नहीं है (१-३७)। १५ दत्तकप्रकरणवर्णनम् ।
१५०६ चरितव्रतानांपतितानां प्रत्युद्धारविधिवर्णनम् १५०७ दत्तक पुत्र के सम्बन्ध में वर्णन किया गया है
(१-१६ )। १६ व्यवहारविधिवर्णनम् ।
१५०८ साक्षिप्रकरणवर्णनम् ।
१५०६ राजा मन्त्री की संसद् का वर्णन । साक्षी के लक्षण, असत्य साक्षी का दण्ड तथा असत्य कहने
पर पाप बताया है (१-३२)। १७ पुत्रिणांप्रशंसावर्णनम् ।
१५१० औरसपुत्रादीनांलक्षणवर्णनम् । १५११ भ्रातृणां दायविभागवर्णनम् । १५१३