SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ C . म्लेच्छसंबन्धीय प्रायश्चित वर्णनम् । मातरं च परित्यज्य पितरं च तथा सुतः। ततः पितामहं चैव शेषपिण्डं तु निर्वपेत् ॥६० बीणां चैव तु शूद्राणां पतितानां तथैव च । पञ्चगव्यं न दातव्यं दातव्यं मन्त्रवर्जितम् ॥६१ वरुणो देवता मूत्रे गोमये हव्यवाहनः । सोमः क्षीरे दनि वायुघृते रविरुदाहृतः॥६२ गोमूत्रं ताम्रवर्णायाः श्वेतायाश्चैव गोमयम् । पयः काञ्चनवाया नीलायाश्चापि गोद॑धि ॥६३ घृतं वै कृष्णवर्णाया विभक्तिवर्णगोचरा । उदकं सर्ववणं स्यात्कस्य वर्णो न गृह्यते ॥६४ षण्मात्रिकं (एकमात्र)तु गोमूत्रं गोमयं (द्विमात्रकोच कुशोदकम् । त्रिमात्रिकं घृतं क्षीरं दधि स्याहशमात्रिकम् ॥६५ व्रते तु सर्ववर्णानां पञ्चगव्यं तु संख्यया । प्रायश्चित्तं यथोक्तं तु दातव्यं ब्रह्मवादिभिः॥६६ अन्यथा दापयेद्यस्तु प्रायश्चित्ती भवेद्विजः॥६७ कपिलायाश्च गोदुग्ध्वा धारोष्णं यः पयः पिबेत् । एष व्यासकृतः कृच्छ्रः श्वपाकमपि शोधयेत् ॥६८ तिलहोमं प्रकुर्वीत जपं कुर्यादतन्द्रितः। विष्णो रराटमन्त्रेण प्रायश्चित्ती विशुध्यति ॥६६ बहुनाऽत्र किमुक्तेन तिलहोमो विधीयते । तिलान्दत्त्वा तिलान्भुक्त्वा कुर्वीताघनिवारणम् ।।७०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy