________________
१६५४
व्यासस्मृतिः। [चतुर्थोंगृध्रो द्वादश जन्मानि सप्त जन्मानि शूकरः । श्वा चैव सप्त जन्मानि इत्येवं मनुरब्रवीत् । अमृतं ब्राह्मणानेन दारिद्रं क्षत्रियस्य च ॥६६ वैश्यानेन तु शूद्रत्वं शूद्रान्नान्नरकं ब्रजेत् । यश्च भुक्तऽथ शूद्रानं मासमेकं निरन्तरम् ॥६७ इह जन्मनि शूद्रत्वं मृतः श्वा चैव जायते । यस्य शद्रा पचेन्नित्यं शूद्रो वा गृहमेधिनी ॥६८ वर्जितः पितृदेवस्तु रौरवं याति स द्विजः। भाण्डसङ्करसङ्कीर्णा नानासङ्करसङ्कराः ॥६६ . योनिसङ्करसङ्कीर्णा निरयं यान्ति मानवाः । पक्तिभेदी वृथापाकी नित्यं ब्राह्मणनिन्दकः ।।७० आदेशी वेदविक्रेता पञ्चते ब्रह्मघातकाः ॥७१ इदं व्यासमतं नित्यमध्येतव्यं प्रयत्नतः ।
एतदुक्ताचारवतः पतनं नव विद्यते ॥७२ इति श्रीवेदव्यासीये धर्मशास्त्रे गृहस्थाश्रमप्रशंसादिवर्णनो नाम
___ चतुर्थोऽध्यायः। समाप्ता चेयं व्यासस्मृतिः।