________________
ऽध्यायः] नित्यकर्मवर्णनम् ।
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः। पितृन् तिलोदकैश्चैव विधिना तर्पयेद्बुधः ॥३६ अपसव्येन सव्येन पाणिना दक्षिणेन तु । देवर्षी स्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् ॥३७ यज्ञोपवीती देवानां निवीति ऋषितर्पणे । प्राचीनावीति पित्र्येषु स्वेन तीर्थेन भाषितम् ।।३८ निष्पीडथव तु वस्त्रश्च समाचम्य यथाविधि । यमन्त्रैरर्चयेदे॒वान् पुष्पैः पौस्तथाम्बुभिः॥३६ ब्रह्माणं शङ्करं सूर्यन्तथैव मधुसूदनम् । अन्यांश्वाभिमतान् देवान् पूजयेद्भक्तितो द्विजः॥४० प्रदद्याद्वाथ पुष्पाणि विन्यसेच पृथक् पृथक् । न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ॥४१ तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् । तद्विष्णोरितिमन्त्रेण सूक्तेनापौरुषेण च ॥४२ नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्वपि । निवेदयित्वा चात्मानं विमलन्तत्र तेजसि ॥४३ तदात्मा तन्मनः शान्तः तद्विष्णोरितिमन्त्रतः। . अथवा देवमीशान्भगवन्तं सनातनम् ।।४४ आराधयेन्महेशानं महादेवं महेश्वरम् । मन्त्रेण रुद्रगायत्र्या प्रणवेनाथ वा पुनः ॥४५ ईशाने नाथ वा रुद्रस्त्र्यम्बकेन समाहितः। पुष्पैः पत्ररथाद्भिर्वा चन्दनायैहेश्वरम् ॥४६