________________
वृहस्पतिस्मृतिः। वापीकूपसहस्रेण अश्वमेधशतेन च । गवां कोटिप्रदानेन भूमिहर्जा न शुध्यति ॥३६. गामेको स्वर्णमेकं वा भूमेरप्यर्द्ध मालम् । रुन्धन्नरकमायाति यावदाभूतसंप्वम् । हुतं दत्तं तपोऽधीतं यत्किञ्चिद्धर्मसञ्चितम् ॥४० . अाकुलस्य सीमाया हरणेन प्रणश्यति । गोवीथीं ग्रामरथ्याश्च श्मशानं गोपितं तथा ॥४१ सम्पीड्य नरकं याति यावदाभूतसंप्लवम् । ऊपरे निर्जले स्थाने प्रस्तं शस्यं विसजयेत् ॥४२ . जलाधारश्च कर्तव्यो व्यासस्य वचनं यथा । पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ॥४३ शतमश्वानृते हन्ति सहस्रं पुरुषानृते। हन्ति जाता न जातांश्च हिरण्यार्थेऽनृतं वदेत्।। ४४ सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ।
सस्वे मा रतिं कुर्याः प्राणैः कण्ठगतैरपि ॥४५ अनौषधमभेषज्यं विषमेतद्धलाहलम्। . न विषं विषमित्याहुः ब्रह्मस्वं विषमुच्यते ॥४६ विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् । लोहखण्डाश्मचूर्ण च विषञ्च ज्वरयेन्नरम् ।।४७ ब्रह्मस्वं त्रिषु लोकेषु कः पुमान् ज्वरयिष्यति । मन्युप्रहरणा विप्रा सजानः शलपाणयः॥४८