SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] ब्राह्मण सुवर्णहरणे प्रायश्चित्तवर्णनम् । १५२३ ब्राह्मणसुवर्णहरणे प्रकीर्य केशान्राजानमभिधावेत्स्तेनोऽस्मि भोः शास्तु मां भवानिति । तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनाऽऽत्मानं प्रमापयेन्मरणात्पूतो भवतीतिविज्ञायते ||४५ निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्यात्मानमभिदाहयेन्मरणात्पूतो भवतीति विज्ञायते ||४६ अथाप्युदाहरन्ति ||४७ पुराकालात्प्रमीतानां पापा (आनाकविधि) द्विविधकर्मणाम् । पुनरापन्नदेहानामङ्गं भवति तच्छृणु ॥४८ स्तेनः कुनखी भवति श्वित्री भवति ब्रह्महा । सुरापः श्यावदन्तस्तु दुश्चर्मा गुरुतल्पग, इति ॥ ४६ पतितसंप्रयोगं च ब्राह्मण वा यौनेन वा यास्तेभ्यः सकाशान्मात्रा उपलब्धास्तासां परित्यागस्तश्च न संवसेदुदीचीं दिशं गत्वाऽनश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते ॥५० अथाऽप्युदाहरन्ति ॥ ५१ शरीरपरितापेन तपसाऽध्ययनेन च । मुच्यते पापकृत्पापाद्दानाश्चापि प्रमुच्यते, इति विज्ञायते विज्ञायत इति ॥ ५२ इति वासिष्ठे धर्मशास्त्रे विंशोऽध्यायः । w Th
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy