________________
वसिष्ठस्मृतिः। [सप्तदशोज्यायसीमपि षोडश वर्षाणि, न चेदामयावी स्यात् ॥५१ प्राजापत्ये मुहूर्ते पाणिग्राहवदुपचरेत् ॥५२ अन्यत्र संग्रहास्यवाक्पारुष्यदण्डपारुष्याच ॥५३ प्रासाच्छादननानानुलेपनेषु प्राग्गामिनी स्यात् ॥५४ अनियुक्तायामुत्पन्न उत्पादयितुः पुत्रो भवतीत्याहुः ॥५५ स्याश्चेन्नियोगिनो रिक्थम् ॥५६ . लोभानास्ति नियोगः ॥५७ प्रायश्चित्तं वाऽप्यपदिश्य नियुज्यादित्येके ॥५८ कुमायूतुमती त्रीणि वर्षाण्युपासीतोवं त्रिभ्यो वर्षेभ्यः पति विन्देत्तुल्यम् ।।५६ अथाप्युदाहरन्ति ॥६० पितुः प्रमादात्तु यदाह कन्या वयः प्रमाणं समतीत्य दीयते । सा हन्ति दातारमुदीक्षमाणा कालातिरिक्ता गुरुदक्षिणेव ॥६१ प्रयच्छेअग्निकां कन्यामृतुकालभयात्पिता।। मृतमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ॥६३ यावर कन्यामृतवः स्पृशन्ति तुल्यैः सकामामभियाच्यमानाम् । भ्रणानि तावन्ति हतानि ताभ्यां मातापितृभ्यामिति धर्मवादः अद्भिर्वाचा च दत्तायां नियेताऽऽदो वरो यदि । न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा ॥६४ बलात्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता। अन्यस्मै विधिवइया यथा कन्या तथैव सा ॥६५