SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ लिखितस्मृतिः। बहूनां शस्त्रघाताना यको मर्मघातकः। सर्वे ते शुद्धिमि [मच्छन्ति स एको ब्रह्मघातकः ।।७२ पतितानं यदा भुङ्क्ते मुक्त चाण्डालवेश्मनि । समासाद्ध चरेद्वारि मासं कामकृतेन तु ॥७३ यो येन पतितेनैव संसगं याति मानवः । स तस्यैव व्रतं कुर्यात्तत्तत्स(संसर्गविशुद्धये ॥७४ ब्रह्महा (ह) पातकिस्पर्श स्नानं येन विधीयते । तेनैवोटिसंस्पृष्टः प्राजापत्वं समाचरेत् ।।७५ ब्रमहा च सुरापायी तथैव गुरुतल्पगः । महान्ति पातकान्याहुस्तत्संसर्गी च पश्चमः ॥७६ स्नेहाद्वा यदि वा लोभाद्रयादक्षानतोऽपि वा । कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति ॥७७ उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणस्तु कदाचन । तत्क्षणाकुरुते स्नानमाचमेन शुचिर्भवेत् ।।७८ कुजवामनष(पाण्डेषु गद्गदेषु जडेषु च । जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥७६ क्लीबे देशान्तरस्थे पतिते प्रव्रजितेऽपि वा। योगशास्त्राभियुक्ते च न दोषः परिवेदने ८० पूरणे कूपवापीनां वृक्षच्छेदनपातने । विक्रीणीते अपि ह्यश्वं गोवघं तस्य निर्दिशेत् ।।८१ पादेऽङ्गरोमवपमं द्विपादे श्मश्रु केवलम् । तृतीये तु शिखावज शिखाछेदश्चतुर्थके ॥८२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy