SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १४२४ शङ्खस्मृतिः । पुत्रेषु दारान्निक्षिप्य तया वाऽनुगतो वनम् । अग्नीनुपचरेन्नित्यं वन्यमाहारमाहरेत् ॥ २ यदाहारो भवेत्तेन पूजयेत् पितृदेवताः । तेनैव पूजयेन्नित्यमतिथिं समुपागतम् ॥३ ग्रामाद हृत्य चाश्नीयादष्टौ ग्रासान् समाहितः । स्वाध्यायश्च सदा कुर्य्याजटाश्च विभृयात्तथा ॥४ तपसा शोषयेन्नित्यं स्वयञ्चैव कलेवरम् । आर्द्रवासास्तु हेमन्ते ग्रीष्मे पञ्चतपास्तथा ॥५ प्रावृष्याकाशशायी स्यान्नक्काशी च सदा भवेत् । चतुर्थकालिको वास्यात् स्यात्पष्ठकालिक एव वा ॥ ६. कृच्छ्रर्वाऽपि नयेत् कालं ब्रह्मचर्याश्व पालयेत् । एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत् ॥ ७ इति शाङ्खीये धर्मशास्त्रे षष्ठोऽध्यायः । ॥ सप्तमोऽध्यायः ॥ अथप्राणायामलक्षणंधारणध्यानयोग निरूपणवर्णनम् । कृत्वेष्टिं विधिवत् पश्चात् सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य द्विजो ब्रह्माश्रमी भवेत् ॥१ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवजने । अतीते पादसम्पाते नित्यं भिक्षां यतिश्चरेत् ||२ षष्ठमो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy