SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ - शङ्कस्मृतिः। प्रथमो दानमध्ययनज्वैव यजनञ्च यथाविधि । क्षत्रियस्य तु वैश्यस्य कर्मेदं परिकीर्तितम् ।।३ क्षत्रियस्य विशेषेण प्रजानां परिपालनम् । कपिगो(गौ)रक्ष(क्ष्य)बाणिज्यं वैश्यस्य (विशश्च) परिकीर्तितम् ।।४ शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ । क्षमा सत्यं दमः शौचं सर्वेपामविशेषतः ॥५ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः। तेषां जन्म द्वितीयन्तु विज्ञेयं मौञ्जिबन्धनम् ।। आचार्यस्तु पिता प्रोक्तः सावित्री जननी तथा । ब्रह्मक्षत्रविशाब्चैव मौञ्जिबन्धनजन्मनि ॥७ वृत्त्या शूदसमास्तावद्विज्ञेयास्ते विचक्षणः । यावद्वदेन जायन्ते द्विजा ज्ञेयास्ततः परम् ।।८ इति शाहीये धर्मशास्त्रे प्रथमोऽध्यायः । ॥ अथ द्वितीयोऽध्यायः ॥ ब्राह्मणादीनां संस्कारवर्णनम् । गर्भस्य स्फुटताज्ञाने निपेकः परिकीर्तितः । तत(पुरा)स्तु सन्दमात् कायं पुंसवनं विचक्षणैः ।।१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy