SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १३८६ कात्यायनस्मृतिः। [एकोनविंशः द्वीपमुन्नतमाख्यातं शादा चैवेष्टका स्मृता। कीलिनं सजलं प्रोक्तं दूरखातोदको मरुः ।।१५ द्वारगवाक्षः सन्दर्भः कईमभित्यन्तकोण वा । वेधैश्वानष्टं वास्तुघोरं विद्वन्मनाक्रान्तमाश्च (१)॥१६ वशङ्गमाविति ब्रीहीञ्छेषश्चेति यवास्तथा । असावित्यत्र नामोक्ता जुहुयात् क्षिप्रहोमवत् ॥१७ साक्षतं सुमनोयुक्तमुदकं दधिसंयुतम् । अध्यं दधिमधुभ्याश्च मधुपर्को विधीयते ॥१८ कांस्येनैवाहणीयस्य निनयेदर्घ्यमञ्जलौ। कास्यापिधानं कांस्यस्थं मधुपक्कं समर्पयेत् ॥१६ इति कात्यायनविरचिते (गोभिलप्रोक्त)कर्मप्रदीपे तृतीयः प्रपाठकः । इत्यैकोनत्रिंशः खण्डः । समाप्ता चेयं कात्यायनस्मृतिरितिलेख्यंनास्त्यत्र तस्मादयंप्रन्थः समाप्तोनवेत्यत्रसंदेहः । ॐ तत्सत् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy