________________
कात्यायनस्मृतिः। [विंशः रामोऽपि कृत्वा सौवर्णी सीता पत्नी यशस्विनीम् । ईश योर्बहुविधैः सह भ्रातृभिरच्युतः ॥१० . यो दहेदग्निहोत्रेण स्वेन भार्या कथञ्चन । सा स्त्री सम्पद्यते तेन भार्या वास्य पुमान् भवेत् ॥११ भार्या मरणमापन्ना देशान्तरगतापि वा। अधिकारी भवेत्पुत्रो महापातकिनि द्विजे ॥१२ मान्या चेन्नियते पूर्व भार्या पतिविमानिता। श्रीणि जन्मानि सा पुंस्त्वं पुरुषः स्त्रीत्वमर्हति ॥१३ पूर्वव योनिः पूर्वावृत् पुनराधानकर्मणि । विशेषोऽत्राग्न्युपस्थानमाज्याहुत्यष्टकं तथा ॥१४ छत्वा व्याहृतिहोमान्तमुपतिष्ठेत पावकम् । अध्यायः केवलाग्नेयः कस्तेजामिरमानसः ॥१५ अग्निमीले अग्न आयाह्यग्न आयाहि वीतये । तिस्रोऽग्निज्योतिरित्यग्नि दूतमग्ने मृडेति च ॥१६ इत्यष्टावाहुतीहुं त्वा यथाविध्यनुपूर्वशः। पूर्णाहुत्यादिकं सर्वमन्यत पूर्ववदाचरेत् ॥१७ अरण्योरल्पमायङ्गं यावत्तिष्ठति पूर्वयोः । न तावत् पुनराधानमन्यारण्योर्विधीयते ॥१८ विनष्टं नुक्सुवं न्युज प्रत्यक्स्थलमुदर्धिषि । प्रत्यगप्रश्च मुषलं प्रहरेजातवेदसि ॥१६
इति विशः खण्डः।